________________
१८
रत्नसागर
जवियही मजवत्थु । जय वर्णिताणंतगुण । तुज्जतिसंक नमोत्थु ॥ १ ॥ ॥
॥ अथ सामायक पोसहपारवागाथा ॥
॥ * ॥ जयवं दसन्ननहो । सुदंसणो थूलभद्दवयरोय । सफलीकय गिहचाया। साहू एवंविहा हुंति ॥ १ ॥ साहूण वंदणं । नासइ पावं असंकियाजावा । फासूदाणे निज्जर । निग्गहो ना माईणं ॥ २ ॥ वनमत्थो मूढ मणो । कित्तियमित्तंपि संजरइजीवो । जंचन संनरामि श्रहं । मिठामेदुक्कडं तस्स ॥ ३ ॥ जंजंमणेण चिंतिय । मसुहं वायाइनासियं किंचि । सुहं कारणकयं । मिठामे दुक्करुं तस्स ॥ ४ ॥ सामाइय पोसह संठियस्स । जीवस्स जाइ जो कालो । सोसफलो बोधो । सेसो संसारफलहेऊ ॥ ५ ॥ ॥ सामायकविधै लोधी विधै कीधी विधिकरतां अवधि सातना लागी होय दसमनका दस वचनका बारे कायाका । बत्तीस दूषणां मांह जो कोई दूषण लागो हो सो सहू मनकर वचनकर कायायें करी मिठामिडुक्कडं ॥ ॥ इति सामायिक पोसहपारवागाथा ॥ * ॥
॥ ॥ सिरिथंजणयठियपाससामिणो । सेसतित्थसामीणं । तित्थसमुन्नयकारणं । सुरासुराणंच सचेसिं ॥ १ ॥ एसमहं सरणत्थं । कावसग्गं करेमि । सत्तीए नत्तीए गुणसुठियस्स । संघस्स समुन्नयनिमित्तं ॥ २ ॥ ॐ ॥ नमोस्तु वर्द्धमानाय । स्पर्द्धमानाय कर्म्मणा । तया व्याप्त मोक्षाय । परीक्षा कुतीर्थिनां ॥ १ ॥ येषां विकचारविंदराज्या । ज्यायः क्रमकमलावलिं दधत्या । सदृशै रिति संगतं प्रशस्यं ।