________________
____ मोहनगुणमाला, प्रथम नाग. हिंसाविरत लहरी संग मागाहदेहं । चूलावेलं गुरु गम मणी संकुलं दूरपारं । सारं वीरागम जलनिधिं सादरं साधुसेवे॥३॥ आमूला लोलधूली बहुल परिमला लीढ लोलालिमाला । ऊंकारा राव सारा मलदलकमला गारभूमी निवासे । गया संन्नारसारे वरकमलकरे तारहारानिरामे। वांणीसंदोहदेहे नवविरहवरं देहिमे देविसारं॥४॥इति वीरस्तुतिः॥
॥ वांदणां॥ ॥ॐ॥इनामिखमासमणो बंदिउंजावणिकाए निसीहिश्राए । अणुजाणह मेमिनग्गहं निसीही। अहो कायं काय । संफासं खमणिज्जो नेकिलामो। अप्पकिलंताणं बहसुन्नेणने दिवसोवइकंतो । जत्ताने जवणि जंचने । खामेमि खमासमणो देवसिघ्रं वइक्कम । श्रावसिाए पमिकमामि खमासमणाणं । देव सिाए प्रासायणाए तित्तीसन्नयराए जंकिंचिमिचाए । मणक्कडाए वयमुक्कडाए कायक्कडाए। कोहाए माणाए मायाए लोनाए। सबकालिश्राए सबमिडोवयाराए सबधम्माइक्कमणाए प्रासाय पाए । जोमेअईयारोको तस्सखमासमणो पडिक्वमामि निंदामि गरिहामि अप्पाणं बोसरामि ॥॥॥ अक्षर ॥ १९८॥
॥साध्वालोयणा॥ ॥॥इलाकारेण संदिसह लगवन् देवसिगं आलोएमि । इडंभालोएमि । जोमेदेवसिश्रो अईअारोको । काईश्रो वा ईश्रो माणसिश्रो नस्सुत्तो नम्मग्गो अक्कप्पो अकरणिज्जो उज्जाश्रो अधिचिंतिप्रो । अणायारो अणन्चियबो । असमपावग्गो । नाणेतहदंसणेचरित्ते । सुएसामाइए तिएहंगुत्तीणंचनएहंकसायाणं । पंचएहं महत्वयाणं । उएहं जीवनिकायाणं।