________________
१४
रत्नसागर. जगमणं तेलोक्क मच्चासुरं । धम्मो वढनसासश्रो विजय धम्मो त्तरं वढ़ो।।४॥ सुअस्सनगवन करेमि कासग्गं ॥ ॐ ॥ (पद १६संपदा १६ गुरुत्र ३४ लघुत्र १८२ एवं २१६)॥ ॥ वंदगवत्ति आए पूअणवत्तिश्राए सकारवत्तिश्राए सम्माणवत्तिाए बोहिलानवत्तिप्राए निरुवसग्ग वत्तिप्राए सिद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वदमाणीए गमिकामसग्गं॥ १॥ अन्न त्थकससिएणं नीससिएणं इत्यादि॥ ॥ __॥ सिघाणं बुघाणं पारगयाणं परंपरगयाणं । लोगग्ग मुवगयाणं । णमो सया सब सिद्धाणं ॥ १ ॥ जो देवाणविदेवो जंदेवा पंजली नमसंति। तं देव देवमहिअं। सिरसावंदे महावीरं ॥२॥ इक्वोवि णमुक्कारो। जिणवर वसहस्स वद्धमाएस्स । संसार सागराो । तारेइ नरंव नारिंवा ॥३॥ उर्जित सेल सिहरे। दिक्खा नाणं निसीहिश्रा जस्स । तं धम्म चक्कवहि । अरिट्टनेमि नमसामि ॥४॥ चत्तारि अट्ठ दस दोश्र वंदिया। जिणवरा चनबीसं । परमह निद्विअट्ठा । सिहा सिद्धिं ममदिसंतु॥५॥ॐ॥ वेयाबच्चगराणं । संतिगराणं । सम्मदिठि समाहिगराणं । करेमिकाउसग्गं ॥ १ ॥ अपत्थऊससिएणं इत्यादि (संपदा २० पद २० गुरु अक्षर ३१ लघु १६७ एवं १९८)॥ ॥ संसार दावानल दाह नीरं । समोहधूली हरणे समीरं। मायारसा दारण सार सीरं । नमामि वीरं गिरिसार धीरं ॥१॥ नावावनाम सुर दानव मानवेन । चूला विलोल कमलावलि मालितानि । संपूरिता निनत लोक समीहि तानि । कामं नमामि जिनराज पदानि तानि ॥२॥ बोधा गाधं सुपद पदवी नीर पूरानिरामं। जीवा