SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १६ रत्नसागर. सत्तरहृपिंमेसणाणं अठ्ठएहं पवयण माईणं । नवएहं बंनचेर गुत्तीणं दसविहेसमणधम्मे । समणाणं जोगाणं | जंखंमिश्रं जं विराहि । तस्समिच्छामि डुक्करं ॥ ॥ ॥ श्रावकप्रालोयणा ॥ वं ॥ॐ॥ इहाकारेण संदिसह भगवन | देवसिय ालोएमि लोएमि । जोमे देवसि इयारोको । काईयो वाई माणसि । नस्सुत्तो उम्मग्गो कप्पो । करणिजो पुज्जा पुविचिंतित्रो । प्रणायारो चियो । सावगपावग्गो | नाणेतह दंसणे चरित्ता चरिते । सुए सामाइए तिएहंगुत्तीणं । चनएहँकसायाणं । पंचए मणुवयाणं । तिएहं गुणवयाणं । चनएहं सिक्खावयाणं । वारसविहस्स सावग धम्मस्स । जंखंमिश्रं जंविराहि । तस्स मिठामिडुक्कडं ॥ ॥ ॥ ॥ ठाणेकमणे चंकमणे आन्त्ते । अणावत्ते हरिकाय संघट्टे बी काय संघट्टे थावरकायसंघट्टे बप्पइया संघट्टे । सबस्स वि देवसि । पुच्चिंतिय दुनासिय पुच्चिठि । इछाकारेण संदिसह । इवंतस्समिवामिक्कडं ॥ १ ॥ ॥ संथारानवदृणकी । की । परिट्टणकी । पसारणकी । बप्पइयासं घट्टकी । चक्खु विसयकायकी । सब्बस्सविराइ | चिं ति पुनासि पुच्चिद्वि । इहाकारेणसंदिसह । इछंतस्स मिठामिडुक्करं ॥ १ ॥ ॥ इहाकारेणसंदिसह जगवन् भूमि निंतर । देवसित्र्यंखामेनं । इवंखामेमि देवसि । जंकिंचि अपत्ति परपत्तियं । नत्ते पाणे विषए वेयाबच्चे | आलावे संलावे । बच्चासणे । समासणे अंतरासाए नवरिनासाए । जंकिंचि मज्जविणय परिहीणं सुडुमंवा वायरंवा ।
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy