________________
२४३
१५ तिथोंकी स्तुति. नम्र पदांबुजाः । स्मर महीरुह नंग मतं गजाः। सकल तीर्थकराः सुख कारका । इह जयंतु जगऊन तारकाः ॥ २ ॥ श्रयति यः सुकृती जिन शासनं । विपुल मंगलकेलि विनासनं । प्रबल पुण्य रमोदय धारिका। फलति तस्य मनोरथ मालिका ॥ ३ ॥ विकट संकट कोटि विनासिनी । जिनमताश्रित सौख्य विकासिनी । नर नरेश्वर किप्यार सेविता । जयतु सा जिनशासन देवता॥४॥ ॥ इति श्रीपार्श्वजिनस्तुतिः॥३॥ ॥ॐ॥ . ॥॥अथ श्रीआदिजिन स्तुति॥॥ .
॥ * ॥ वर मुत्तियहार सुतारगणं । परचित्त कलत्त सुपत्तधणं। पयपंकय उप्पय देवगणं । श्रीअव्वुय वंदूं आदिजिणं ॥१॥ तियलोय नमंसिय पायजुआ
घणमोह महीरुह मुत्तिगया। परिपालिअनिचल जीवदया। ममहंतु जि णागम सुक्खसया ॥२॥ पणयंगि महातम रोरहरं । कक्षाण पयोरुह बुढिकरं। सुहमग्ग कुमग्ग पयासकरं । पणमामि जिणागम मन्हि करं ॥३॥ सिरिइंद समुऊन गायलया। सुहमाण विणम्मिय एगलया। असुरिंद सुरेंद सुरप्पण या। ममवाणि सुहाणि कुणेसुसया॥४॥॥ इति श्रीआदिजिनस्तुतिः॥४॥
॥ ॥ अथ श्रीवीरजिन स्तुति ॥॥ -॥॥ यदंजिनमना देव । देहिनः संति सुस्थिताः । तस्मै नमोस्तु वीराय । सर्वविघ्नविघातिने ॥ १॥ सुरपति नत चरण युगान् । नानेयजि नादि जिनपती नौमि । यश्चन पालनपरा । ऊलांजलिं ददतु सुखेभ्यः ॥ २॥ वदंति वृंदारुगणा ग्रतो जिनाः। सदर्थतो यद्रचयंति सूत्रतः। गणा धिपा स्तीर्थ समर्थन कणे । तदंगिना मस्तु मतं नु मुक्तये ॥ ३ ॥ शक्रः सुरा सुरवरै स्सहदेवतानिः । सर्वज्ञ शासन सुखाय समुद्यतानिः । श्रीवर्ष मान जिनदत्त मतप्रवृत्तान् । नव्यान् जनान्नयतु नित्य ममङ्गलेभ्यः ॥४॥ इति श्रीमहावीरस्तुतिः अणोऊारी॥ ५॥ ॥ ॥ ॥ ॥
॥॥अथ श्रीअजितजिन स्तुति ॥ ॥ ॥ ॥ विश्वनायक लायक जितशत्रु विजयानंद । पयजुग नितप्रणमै देव अनैदेविंद । नावलहिरी गहिरी सव मनधरीय अमंद । श्रीसूरतसहिरै वंदो अजितजिणंद ॥ १ ॥ आठ प्रातीहारज अतिसय वलि चौतीस।
घातिने । देहिनः स्तुति ॥ जनस्तुतिः ।