________________
२२२
रत्नसागर. नतिं विदधते मुनिपुंगवाय । ते नूनमूर्ध्वगतयः खन्नु शुचनावाः ॥ २२ ॥ श्याम गलीरगिर मुज्वलहेमरत्न । सिंहासनस्थमिहनव्य शिखंमिनस्तां । आलोकयन्ति रनसेन नदन्तमुच्चै । श्चामीकरादिशिरसी वनवांबुवाहं ॥२३॥ नगडता तवशति द्युतिमंमलेन । लुप्तबद बविरशोक तरबनूव । सानिध्यतो पि यदिवा तव वीतराग । निरागतां ब्रजति कोन सचेतनोपि ॥ २४ ॥ नो जो प्रमादमवधूय नजध्वमेन । मागत्यनिर्वृतिपुरी प्रति सार्थवाहं । एतन्नि वेदयति देव जगत्त्रयाय । मन्ये नदन्ननिननः सुरइंनिस्ते ॥२५॥ नद्यो ति तेषु जवता नुवनेषु नाथ । तारान्वितोविधुरयं विहताधिकारः । मुक्ताक लापकलितो छसितातपत्र । ब्याजातत्रिधारततनुर्बुवमभ्युपेतः॥२६॥ स्वेन प्रपूरित जगत्त्रय पिमितेन । कांति प्रताप यशसामिव संचयेन । माणिक्य हे म रजत प्रविनिर्मितेन । शालत्रयेणनगवन्ननितोविनासि ॥२७॥ दिव्य स्रजो जिन नमत् त्रिदशाधिपाना । मुत्सृज्यरत्नरचितानपि मौलिबंधान् । पा दौ श्रयंति जवतो यदिवा परत्र । त्वत्सङ्गमे सुमनसो नरमन्तएव ॥२८॥ त्वं नाथ जन्म जलधेर्विपराङ्मुखोपि । यत्तारयस्य सुमतो निजपृष्टलग्नान् । युक्तंहि पार्थिव निपस्य सतस्तवैव । चित्रविनो यदसिकर्म विपाकशून्यः॥२९॥ विश्वेश्वरोपि जनपालक उर्गतस्त्वं । किंवाकर प्रकृतिरप्य लिपिः त्वमीश। अज्ञानवत्यपिसदैव कथंचदेव । ज्ञानंत्वयि स्फुरति विश्वविकाशहेतुः॥३०॥ प्राग्जार संघृतननांसि रजांसिरोषा । पुत्थापितानि कमठेन शठेन यानि ।
गयापितै स्तवननाथ हता हताशो। ग्रस्तस्त्वमीनि रयमेव परंपुरात्मा॥३१॥ य र्जित घनौघमदद्मनीम । भ्रश्यत्तडिन्मुशल मांसलघोरधारं । दैत्येन मुक्त मथस्तरवारिदभ्रे । तेनैवतस्य जिनस्तर वारिकृत्यं ॥३२॥ ध्वस्तोई केशविकृताकृतिमर्त्य मुंग । प्रालंबनृद्भयदवऋविनिर्यदाग्निः । प्रेतब्रजः प्रतिन वंतमपीरितोयः । सोस्यानवत्यतिनवं नवपुःखहेतुः ॥३३॥ धन्यास्त एव जुवनाधिप ये त्रिसंध्य । माराधयंति विधिवधितान्यकृत्याः। प्रत्युल्लसत्पु लकपदमलदेहदेशाः । पादत्र्यं तवविनो नुविजन्मनाजः ॥३४॥ अस्मि हापार जववारिनिधो मुनीश । मन्येन मे श्रवणगोचरतां गतोसि । आक. र्णितेतु तवगोत्र पवित्रमंत्रे । किंवा विपरिषधरी सविधंसमेति ॥ ३५ ॥ ज.