________________
कल्याणमंदिरस्तोत्र.
२२३ न्मांतरेपि तव पादयुगं नदेव । मन्ये मया महित मीहित दानददं । तेनेह जन्मनि मुनीश परानवानां । जातो निकेतन महं मथिता शयानां ॥३६॥ नूनं नमोहतिमिरा वृतलोचनेन । पूर्वविनो सकृदपि प्रविलोकितोसि । मर्मा विधौ विधुरयंति हिमामनर्थाः । प्रोद्यत्प्रबंधगतयः कथमन्यथै ते ॥ ३७॥ आकर्णितोपि महितोपि निरीदतोपि । नूनं नचेतसि मया विटतोसिनत्या। जातोस्मि तेन जनबांधवपुःखपात्रं । यस्माक्रियाः प्रतिफलंति ननावशून्याः ॥३८॥ त्वं नाथ पुःखिजनवत्सल हे शरण्य । कारुण्यपुण्यवसते वशिनांवरे एय । नत्यानते मयि महेश दयांविधाय । दुःखांकुरोद्दलन तत्परतां विधेहि ॥३९॥ निःसंख्यसारशरणंशरणंशरण्य । मासाद्यसादितरिपुप्रथितावदातं । त्वत्पादपंकजमपि प्रणिधानवंध्यो। बध्योरिमचेदजुवनपावनहाहतोस्मि॥४०॥ देवेन्द्रवंद्यविदिताखिलवस्तुसार । संसारतारकविनोनुवनाधिनाथ । त्रायस्व देव करुणा हदिमांपुनीहि । सीदंत मद्यनयद व्यसनांबुराशे ॥४१॥ यद्य स्तिनाथ नवदंति सरोरुहाणां । नक्ते फलं किमपिसंतत संचितायाः। तन्मे त्वदेक शरणस्य शरण्ययाः । स्वामीत्वमेव नुवनेत्र नवांतरेपि ॥४२॥ त्थंसमाहितधियो बिधिवजिनेंद्र । सांद्रोतसत्पुलक कंचुकितांगनागाः। त्व प्रिंबनिर्मल मुखांबुजवघलक्ष्या। येसंस्तवंतवविन्नो रचयंतिनव्याः॥४३॥ जननयनकुमुदचंद्र । प्रनासुराः स्वर्गसंपदोजुक्ता । ते विगलितमलनिचया। अचिरान्मोदं प्रपद्यते॥४४॥8॥इति कल्याणमंदिरस्तोत्रं संपूर्णम् ॥१॥
॥ * ॥ अथ सेव्रुजरास ॥8॥ ॥ ॥ श्रीरिसहेसरपायनमी । आणीमनाणंद । रासनणुं रलियाम णो। सेव॒जैनोमुखकंद ॥१॥ संबतच्यारसतोतरै । हुवाधनेसरसूर । तिण से@जमहातमकियो । शिलादित्यहजूर ॥२॥ वीरजिणंदसमोसरया । से चुंजैकपरजेम । इन्द्रादिक आगलिकह्यो । सेजमाहातमएम ॥३॥ से जतीरथ सारिषो। नहीं तीरथकोय । स्वर्गमृत्यु पातालमै । तीरथसगलाजो य॥४॥ नामैनवनिधिसंपजै । दीगंपुरितपुलाय । नेटतां नवनयटले । से वंतांसुखथाय ॥५॥जंबूनामैदीपए। दक्षिणरतमकार । सोरठदेसमुहाम यो । तिहां 3 तीरथसार ॥ ६॥ * ॥ ढालपहिलीः रामगिरि ॥ॐ॥