________________
न किं तदपिमही हृदयेदधानाः ॥२॥ क्रोधस्वापत्यमा
कल्याणमंदर स्तोत्र. रोट्टै रुपद्रवशतै स्त्वयिवीक्तिपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रै । हॊरै रिवाशुपशवः प्रपलायमानैः॥९॥ त्वंतारको जिनकथं नविनां तएव । त्वा मुम्हंति हृदयेन यउत्तरंतः। यादृति स्तरति यऊल मेषनून । मंतर्गतस्यम स्तः सकिलानुनावः ॥१०॥ यस्मिनहर प्रनृतयोपि हतप्रनावा । सोपि त्वया रतिपतिः पितादणेनः । विध्यापिता हुतनुजः पयसाथ येन । पीतं न किं तदपिपुरवामवेन ॥ ११ ॥ स्वामि तुल्य गरिमाणमपिप्रपन्ना। स्त्वांजंतवः कथमहो हृदयेदधानाः । जन्मोदधिं लघुतरंत्यतिलाववेन । चिं त्यो नहंतमहतां यदिवा प्रनाव ॥१२॥ क्रोधस्त्वया यदि विनो प्रथमं निरस्तो। ध्वस्तास्तदावतकथं किलकर्मचौराः । प्लोषत्यमुत्र यदिवा शि शिरापिलोके । नीलगुमानि विपिनानि न किं हिमानी॥१३॥ त्वां योगि नो जिन सदा परमात्मरूप । मन्वेषयंतिहृदयां बुजकोशदेशे । पूतस्य नि मलरुचेर्यदिवा किमन्य । दकस्य संजविपदं ननुकर्णिकाया ॥१४॥ ध्याना जिनेश जवतो नविनः दाणेन । देहविहाय परमात्मदशां ब्रजति । तीबान लापलनाव मुपास्यलोके । चामीकरत्वमचिरा दिवधातुनेदाः ॥१५॥ अन्त सदैव जिन यस्य विनाब्यसेत्वं । नव्यै कथं तदपि नाशयसे शरीरं । एतत्स्वरूप मथ मध्यविवर्तिनोहि । यघ्यिहं प्रसमयंति महानुन्नावाः॥१६॥ आत्मामनीषि निरयं त्वदनेदबुध्या । ध्यातोजिनेंद्रनवतीह नवत्पन्नावः। पानीयमप्य मृतमित्यनु चिंत्यमानं । किं नामनो विषविकार मपाकरोति॥१७॥ त्वामेव वीततमसं परवादिनोपि । नूनंविनो हरिहरादि धियाप्रपन्नाः। किंका. चकामलिगिरी शसितोपि शंखो। नो गृह्यते विविधवर्ण विपर्ययण ॥१८॥ धर्मोपदेशसमये सविधानुन्नावा । दास्तांजनोनवति ते तरुरप्यशोक । अ भ्युमते दिनपतो समहीरहोपि । किंवा विबोधमुपयाति नजीवलोकः ॥१९॥ चित्रविनो कथमवाङ्मुखवंतमेव । विष्वकपतत्यविरलासुरपुष्पवृष्टिः । त्वजो चरे सुमनसां यदिवामुनीश । गडंति नून मधएवहि बंधनानि ॥२०॥ स्थाने गन्नीरहृदयोदधिसंनवायाः। पीयूषतां तव गिरः समुदीरयति । पीत्वा यतः परमसंमदसंगनाजो। जव्याबजंति तरसाप्यजरामरत्वं ॥ २१ ॥ स्वा मिन् सुदूरमवनम्य समुत्पतन्तो । मन्ये वदंति सुचयः सुरचामरौवाः । यस्मै
एतत्स्वरूप मम यस्य विनाव्यसेत्वं नवमचिरा दिवधातु