________________
२२०
रत्नसागर
विहायभवतः स्मरणाद्व्रजन्ति ॥ ४० ॥ ननभीषणजलोदरनार जुनाः । शौच्यांदशा मुपगतायुतजीविताशाः । त्वत्पादपंकज रजोमृतदिग्धदेहा । म यवन्ति मकरध्वज तुल्यरूपाः ॥ ४१ ॥ प्रपाद कंठ मुरशृंखलवेष्टिताङ्गा । गाढं बृहन्निगडकोटिनिघृष्टजंघाः । त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः । सद्यः स्वयं विगत बंध या भवन्ति ॥ ४२ ॥ मत्त प्रिपेंद्र मृगराज दवानलाहि संग्रामवारिधि महोदरबन्धनोत्थं । तस्याशु नाशमुपयाति जयं जियेव । य स्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तोत्रस्रजं तव जिनेंद्रगुणैर्निबधां । त्या मया रुचिरवर्ण विचित्रपुष्पां । धत्तेजनो य इह कंठगतामजस्रं । तंमानतुंग मवशा समुपैति लक्ष्मीः ॥ ४४ ॥ इतिश्रीभक्तामरस्तोत्रम् ॥ २॥ ॥ ॥ * ॥ अथ कल्याणमंदिरस्तोत्र ॥ ॥
॥ * ॥ कल्याणमन्दिर मुदारमवद्यदि । जीता जयप्रदमनिन्दित मंह पद्मं । संसारसागरनिमदशेषजंतु । पोतायमानमनिनम्यजिनेश्वरस्य ॥ १ ॥ यस्यस्वयं सुरगुरुर्गरिमांबुराशेः । स्तोत्रं सुविस्तृतमति नविनुर्विधातुं । तीर्थेश्व रस्य कमठस्मयधूमकेतो । स्तस्याहमेष किलसंस्तवनं करिष्ये ॥ २ ॥ ( युग्मं ॥ ) सामान्यतोपि तव वर्णयितुं स्वरूप । मस्मादृशाः कथमधीश नवंतधीशाः । धृष्टोपि कोशिकशिशु र्यदिवादिवांधो। रूपं प्ररूपयति किं किलघर्म रश्मेः ॥ || ३ || मोहदया दनुजवन्नपि नाथमर्त्यो । नूनं गुणान् गुणयितुं न तव क्षमेत। कल्पान्तवान्तपयसः प्रकटोपि यस्मा । न्मीयेत केन जलधे र्ननु रत्नराशिः ॥ ४ ॥ अभ्युद्यतोस्मि तवनाथ जडाशयोपि । कर्त्तुस्तवं लसदसंख्य गुणाकर स्य | बालोपि किं ननिजबाहु युगं वितत्य । विस्तीर्णतां कथयति स्वधि यांबुराशेः ॥ ५ ॥ ये योगिनामपि न यांति गुणास्तवेश । वक्तुं कथं जवति 'तेषु ममावकाशः। जातातदेव मसमीक्षित कारितेयं । जल्यंति वा निजगि रा ननु पक्षिणोपि ॥ ६ ॥ आस्ताम चिंत्यमहिमा जिनसंस्तवस्ते । नामा पिपाति नवतो नवतो जगति । तीव्रातपो पहतपांथ जनान्निदाघे । प्रीणा ति पद्मसरसः सरसोनिलोपि ॥ ७ ॥ हर्त्तिनि त्वयिविनो शिथलीभवंति । जंतो कृणेन निवडापि कर्म्मबंधाः । सद्यननुजङ्गममया इवमध्यभाग | मभ्यागते वनशिखंमिनिचंदनस्य ॥ ८ ॥ मुच्यंत एव मनुजाः सहसाजिनेंद्र |