________________
२१९
जक्तामर स्तोत्रस्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्त विबुधाश्रयजातगर्वैः । स्वमां तरेपि न कदाचिदपीड़ितोसि ॥ २७॥ नचैरशोकतरुसंश्रितमुन्मयूखा । मा जाति रूपममलं नवतो नितान्तं । स्पष्टोक्षसकिरणमस्ततमोवितानं । बिम्ब खेरिवपयोघरपार्श्ववर्ति ॥ २९ ॥ सिंहासने मणिमयूख शिखाविचित्रे । वि भ्राजते तव वपुः कनकावदातं । विम्बं वियप्रिलसदंशुलतावितानं । तुङ्गो दयादिशिरसीव सहस्र रशमः॥ २९ ॥ कुंदावदातचलचामरचारुशोनं । वि भ्राजते तव वपुः कलधौतकांतं । नद्यनशांक शुचिनिओर वारिधार । मुच्चै स्तटं सुरगिरेरिवशातकौंन ॥३०॥ त्रयं तवविनाति शशांककांत । मुच्चैः स्थितस्थगितनानुकरप्रतापं । मुक्ताफलप्रकरजालविवृधिशोनं । प्रख्यापयत् त्रिजगतःपरमेश्वरत्वं ॥३१ ॥न्निद्रहम नवपंकज पुंजकांति । पर्युक्षसन्नख मयूख शिखानिरामौ । पादौ पदानि तव यत्र जिनेंद्रधत्तः । पद्मानि तत्र वि बुधाः परिकल्पयन्ति ॥ ३२ ॥ इत्थं तथा तव विनूति रनूजिनेंद्र । धर्मोप देशन विधौ न तथा परस्य ॥ यादृक् प्रनादिनकृतः प्रहतान्धकारा । ताह
कुतो ग्रहगणस्य विकाशिनोपि ॥ ३३ ॥ श्योतन्मदा विलविलोल कपोल मूल । मत्तभ्रमझमरनाद विवृष्चकोपं । ऐरावतानमिनमुचत मापतन्तं । दृष्ट्वा अयं नवतिनोनवदाश्रितानां ॥३४॥ निकोनकुंज गलज्वल शोणिताक्त । मुक्ताफल प्रकरचूषित नूमिनागः । बचक्रमः क्रमगतं हरिणाधिपोपि । नाका मति क्रमयुगाचलसंश्रितंते ॥ ३५ ॥ कल्पान्तकालपवनोचतवन्हिकल्पं । दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गं। विश्वं जिघत्सुमिव सम्मुखमापतन्तं। त्वं नामकीर्तनजलं शमयत्यशेष ॥३६॥ रक्तकणं समदकोकिल कंपनीलं । क्रोधोतं फणिनमुतफण मापतन्तं । आक्रामति क्रमयुगेन निरस्तशंकः । त्वन्नाम नागदमनी हृदि यस्य पुंसः॥३७॥ वलगत्तुरङ्ग गजगर्जित नीमना द। माजौबलं बलवता मपि नूपतीनां । नद्यदिवाकरमयूख शिखापविछ । त्वत्कीर्तनात्तमश्वाशुनिदामुपैति ॥ ३८ ॥ कुन्ताग्रचिन्नगजशोणितवारिवा ह। वेगावतारतरणातुरयोधनीमे । युधे जयं विजितऽर्जयजेयपदाः । त्व त्पादपंकजवनाश्रयिणो लन्नन्ते॥ ३९ ॥अंगोनिधौ हुनितनीषणनचक्र । पागनपीठजयदोलणवामवाग्नौ । रङ्गत्तरंगशिखरस्थितयानपात्रा । स्वासं