________________
रत्नसागर. ख्यं ॥१३ ॥ संपूर्णमंमलशशांककलाकलाप । शुभ्रागुणात्रिन्नुवनं तवलंघ यंति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं । कस्तानिवारयति संचरतोयथेष्टं ॥१४॥ चित्रं किमत्रयदिते त्रिदशांगनानि । र्तीतं मनागपिमनो नविकार मार्ग। कल्पांतकालमरुता चलिताचलेन । किंमंदरादिशिखरं चलितंकदा चित् ॥ १५ ॥ निमवर्ति रपवर्जित तैलपूरः । कृत्स्नंजगत्त्रयमिदं प्रग टी करोषि । गम्यो न जातु मरुतां चलिता चलानां । दीपोपरस्त्वमसिना थ जगत्प्रकाशः ॥ १६ ॥ नास्तं कदाचिदुपयासिनराहुगम्यः । स्पष्टी क रोषि सहसायुगपऊगति । नांगोधरोदरनिरुघमहापनावः । सूर्यातिशायिम हमासि मुनींद्रलोके ॥ १७ ॥ नित्योदयं दलितमोहमहांधकारं । गम्यं न राहुवदनस्य नवारिदानां । विभ्राजते तव मुखाब्ज मनल्पकांति । विद्योतय ऊगद पूर्वशशांकबिंब ॥ १८ ॥ किं शर्वरीषु शशिनान्हि विवस्वतावा । युष्मन्मुखेंदालितेषुतमस्सुनाथ। निष्पणशालिवनशालिनिजीवलोके।कार्य कियऊलधरैलनारननैः॥ १९ ॥ ज्ञानयथा त्वयि विनाति कृतावकाशं । नैवं तथा हरिहरादिषु नायकेषु । तेजःस्फु रन्मनिषु याति यथा महत्वं । नैवंतु काचसकले किरणाकुलेपि ॥ २० ॥ मन्नेवरं हरिहरादय एव दृष्टा । दृष्टे षु येषु हृदयं त्वयि तोषमेति । किं वीक्रितेन नवताजुवियेन नान्यः । कश्चि न्मनोहरतिनाथ नवांतरेपि ॥ २१ ॥ स्त्रीणांशतानिशतशो जनयंतिपुत्रान् नान्याश्रुतं त्वउपमं जननीप्रसूता। सर्बादिशोदधति नानि सहस्ररस्मिं । प्रा च्येव दिग्जनयति स्फुरदंशुजालं ॥ २२॥ त्वामामनन्तिमुनयः परमं पुमांस। मादित्यवर्णममलं तमसःपुरस्तात् । त्वामेवसम्यगुपलभ्य जयन्ति मृत्यु । ना न्यःशिवः शिवपदस्य सुनींद्रपन्थाः॥२३॥ त्वामव्ययं विनु मचिंत्य मसंख्य माद्यं । ब्रह्माण मीश्वर मनन्त मनङ्गकेतु । योगीश्वरं विदितयोग मनेक मेकं । ज्ञानस्वरूप ममलं प्रवदन्तिसन्तः॥ २४॥बुधस्त्वमेव विबुधार्चितबुधिबोधा। त्वंशंकरोसि जुवनत्रय शंकरत्वात् धातासिधीर शिवमार्ग विधेर्विधानात् । श्य तं त्वमेव जगवन् पुरुषोत्तमोसि ॥ २५॥ तुभ्यं नम स्त्रिनुवनार्तिहराय नाथ। तुभ्यं नमः दितितलामलजूषणाय । तुभ्यं नम नि जगतः परमेश्वराय। तुभ्यं नमो जिनलवो दधिशोषणाय ॥ २६ ॥ कोविस्मयोत्र यदि नामगुणरशेषै।