________________
नक्तामर स्तोत्र.
॥ * ॥ अथ नक्तामर स्तोत्र ॥ * ॥
॥ * ॥ नक्तामरप्रणत मौलिमणिप्राणा । मुद्रद्योतिकं दलितपापत मोवितानं । सम्यक् प्रणम्य जिनपादयुगंयुगादा । वालंबनंजवजलेपततांज नानां ॥ १ ॥ यः संस्तुतः सकल वाङ्मयतत्वबोधा। तबुद्धिपटुभिः सुरलोक नाथैः । स्तोत्रैर्जगत्रितय चित्तहरैरुदारैः । स्तोष्पे किलाहमपितं प्रथमंजिनेंद्र ॥ २ ॥ युग्मं । बुद्ध्याविनापि विबुधावित्पादपीठ । स्तोतुं समुद्यतमति विंग तत्र पोहं । बाळंविहाय जलसंस्थित मिंटुविंब । मन्यःक इछति जनः सह साग्रहीतुं ॥ ३ ॥ वक्तुंगुणानगुणसमुद्र शशांक कांतान् । कस्तेमः सुरगुरु प्रतिमोपि बुद्ध्या । कल्पांतकाल पवनोतनक्रचक्रं । कोवातरीतुमलमंबुनि धिं नुजाभ्यां ॥ ४ ॥ सोहं तथापि तवनक्तिवशान्मुनीश । कर्त्तुस्तवं विग तशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्य मविचार्य मृगोमृगेंद्र । नाभ्येति किं नि जशिशोः परिपालनार्थे ॥ ५ ॥ अल्पश्रुतं श्रुतवतं परिहासधाम । त्वद्भक्ति रेव मुखरीकुरुते बलान्मां । यत्कोकिलः किलमधोमधुरंविरौति । तच्चारुचाम्र कलिकानिकरैकहेतु ॥ ६ ॥ त्वत्संस्तवेननवसंततिसन्निव । पापंदणातू यमुपैति शरीरभाजां । आकांतलोकमलिनीलमशेषमाशु | सूर्यांशुभिन्न मि व शारधकारं ॥ ७ ॥ मत्वेतिनाथतवसंस्तवनमयेद । मारभ्यते तनुधि यापि तवप्रभावात् । चैतोहरिष्यतिसतां नलिनीदलेषु । मुक्ताफलद्युतिमुपैति ननूदबिंदुः ॥ ८ ॥ प्रास्तांतवस्तवनमस्तसमस्तदोषं । त्वत्संकथापि जगतां दुरितानिति । दूरे सहस्रकिरणः कुरुते प्रजैव । पद्माकरेषु जलजानिवि काशनांजि ॥ ९ ॥ नात्यद्भुतं भुवनभूषण नूतनाथ । नृतैर्गुणैर्भुविभवंत म निष्टवंतः ॥ तुख्या नवंति जवतो ननु तेन किंवा । नृत्याश्रितं य इहनात्म समकरोति ॥ १० ॥ दृष्ट्ानवंत मनिमेषविलोकनीयं । नान्यत्रतोषमुपयाति जगस्यचक्षुः । पीत्वापयः शशिकरद्युतिदुग्धसिंधोः । कारंजलंजलनिधे रसि तुकः चेत् ॥ ११ ॥ यैः शांतरागरुचिभिः परमाणनिस्त्वं । निर्मापितस्त्रिनु वनैक जलामजूत । स्तावंतएवखनुते पणवः पृथिव्यां । यत्तेसमानमपरंनहि रूप मस्ति ॥ १२ ॥ वक्कतेसुरनरोरगनेत्रहारि । निःशेषनिति जगतत्रितयो यमानं । बिंबं कलंकमलिनं क्वनिशाकरस्य । यद्वासरे नवति पांडुपलाशक
૨૮
२१७