________________
२१६
रत्नसागर. प्रत्नावतः ॥ ४५ ॥ नक्षी श्रीश्च पृति लक्ष्मी । गौरी चंमी सरस्वती । जयांबा विजयानित्या । क्लिन्ना जिता मदद्रवा ॥ ४६॥ कामांगा कामबा णाच । सानंदानंदमालिनी । माया मायाविनी रौद्री । कला काली कलि प्रिया ॥ ४७॥ एताः सर्वा महादेव्यो । वर्ततेयाजगत्त्रये । मासर्वाःप्रय छतु । कांतिंकीर्तिधतिमतिं ॥४८॥ दिव्यो गोप्यः सः प्राप्यः । श्रीकृषि मंगलस्तव । जाषितस्तीर्थनाथेन । जगत्त्राण कृतेनघः ॥ ४९ ॥ रणेराज कुलेवन्हौ । जलेऽर्गे गजे हरौ । श्मशाने विपिने घोरे । स्मृतो रकृति मानवं ॥ ५० ॥ राज्यभ्रष्टा निजं राज्यं । पदभ्रष्टा निजं पदं । लक्ष्मी भ्रष्टानिजां लक्ष्मी ॥ प्राप्नुवंति न संशयः॥ ५१॥ नार्यार्थी लभते नायी। पुत्रार्थी लनते सुतं । वित्तार्थी लनते वित्तं । नरःस्मरण मात्रतः ।। ५२ ॥ स्वर्णरूप्पे पटेकांस्ये । लिखित्वा यस्तुपूजयेत् । तस्यैवाष्टमहासिधि । हे वसति शाश्वती ॥ ५३ ॥ नूर्यपत्रेलिखित्वेदं । गलके मूर्धनि वा जुजी धा रितं सर्वदा दिव्यं । सर्वनीति विनाशकं ॥५४॥ नूतैःप्रेतहेर्यकैः । पिशा चैर्मुजलमलै । वातपित्तकफोद्रेक । मुच्यते नात्रसंशयः ॥ ५५ ॥ नूलुवः स्व त्रयीपीठः । वर्तिनःशाश्वताजिनः । तैःस्तुतै वैदितै दृष्टै । यत्फलतत्फलश्रुती ॥५६॥ एतजोप्यं महास्तोत्रं । नदेयं यस्यकस्यचित्। मिथ्यात्ववासिने दत्ते। वालहत्यापदेपदे ॥ ५७॥ आचाम्लादितपःकृत्वा । पूजयित्वा जिनावली । अष्टसाहनिको जापः । कार्यस्तत्सिधिहेतवे ॥ ५८ ॥ शतमष्टोत्तरंपात ।। र्येपठति दिनेदिने । तेषांनव्याधयोदेहे । प्रनवंति नचापदः ॥ ५९ ॥ टमासावधियावत् । प्रातःप्रातस्तुयःपठेत् । स्तोत्रमेतन्महातेजो। जिनबिंब स पश्यति ॥ ६० ॥ दृष्टे सत्यहतोबिंबे । नवेसप्तमके ध्रुवं । पदंप्रामोति शुधात्मा । परमानंदनंदितः ॥६१॥ विश्ववंद्यो नवेध्याता । कल्याणानि चसोनुते । गत्वास्थानंपरं सोपि । नूयस्तु न निवर्त्तते ॥ ६ ॥ इदं स्तोत्रं महास्तोत्रं । स्तुतीनामुत्तमंपरं । पठना स्मरणा झापा । सभ्यते पदमुत्तमं ॥ ६ ॥ इतिश्रीशषिमंगलस्तोत्रं ॥ ॥ केपक श्लोकान्निराकृत्यमूलयं. प्रकल्पानुसारेण । लिखितं । गणिः श्रीदमाकल्याणोपाध्यायः । तस्योपरि मयापि लिखितं इदं स्तोत्रं ॥॥
॥