________________
Pon
कृषिमंगल स्तोत्र.
२१५ तुर्यवर्णकं । पंचवर्ण महावर्ण । सपरंच परापरं ॥१७ ॥ सकलं निष्कलं तुष्टं । निर्वृतं भ्रांतिवर्जितं। निरंजनं निराकारं । निर्लेपं वीतसंश्रयं ॥१८॥ ईश्वरं ब्रह्मसंबुद्धं । बुद्ध सिहं मतंगुरु। ज्योतीरूपं महादेवं । लोकालोक प्रकाशकं ॥ १९ ॥ अर्हदाख्यस्तु वर्णीतः सरेफोविंऽमंमितः । तुर्यस्वरस मायुक्तो । बहुधानादमालितः ॥२०॥ अस्मिन्वीजे स्थिताः सर्वे । वृष जाद्याजिनोत्तमाः । वर्णेनिजैनिजैर्युक्ता । ध्यातव्या स्तत्रसंगताः॥२१॥ नादश्चंद्रसमाकारो । विपुर्नीलसमप्रनः। कलारुणसमासांतः। स्वर्णानः सर्व तोमुखः॥ २२ ॥ शिर संलीन ईकारो। विनीलावर्णतः स्मृतः। वर्णानुसारसं लीनं । तीर्थकृन्ममलंस्तुमः ॥२३॥ चंद्रप्रन पुष्पदंतौ। नादस्थितिसमा श्रितो । विमध्यगतौनेमि । सुब्रतो जिनसत्तमौ ॥२४॥ पद्मप्रनुवासुपूज्यौ । कलापदमधिष्टितौ । शिरईस्थितिसंलीनौ । पार्श्वमलीजिनेश्वरौ ॥२५॥ शेषास्तीर्थकृतःसर्वे । हरस्थाने नियोजिताः । मायावीजादप्राप्ता । श्चतुर्विं शतिरहतां ॥ २६ ॥ गतरागद्वेषमोहाः । सर्वपापविवर्जिताः । सर्वदाः सर्व कालेषु । ते नवंतु जिनोत्तमाः॥२७॥ देवदेवस्ययश्चकं । तस्य चक्रस्य या विना । तयाहादित सर्वाङ्ग । मामांहिनस्तु माकिनि ॥२८॥ देवदेवस्य० । मामांहिनस्तु राकिनी ॥२९॥ देवदे० । मामांहिनस्तु लाकिनी॥३०॥ देव० । मामांहिनस्तु काकिनी ॥३१॥ देवदे० । मामांहिनस्तु शाकिनी ॥३२॥ देव० । मामांहिनस्तुहाकिनी ॥ ३३ ॥ देव०। मामांहिनस्तु याकिनी॥ ३४ ॥ देव०। मामांहिंसंतुपागाः॥ ३५ ॥ देव० । मामांहिं संतु हस्तिनः॥ ३६ ॥ देवदे० । भामांहिंसंतु रादसाः॥३७॥देव० । मामांहिंसंतुवाहयः ॥ ३८॥ देव० । मामांहिंसंतु सिंहकाः॥३९॥देव। मामांहिंसंत उर्जनाः ॥ ४० ॥देव० । मामांहिंसंतु नूमिपाः॥ ४१॥श्री गौतमस्ययामुद्रा । तस्यायानुविलब्धयः। तानि रभ्युद्यतज्योति । रहंसर्व निधीश्वराः ॥४२॥ पातालवासिनो देवा। देवानूपीछि वासिनः । स्वी सिनोपि ये देवाः । सर्वे रदंतु मामितः ॥ ४२ ॥ येऽवधिलब्धयो येतु । परमावधिलब्धयः । ते सर्वे मुनयोदेवाः । मांसं रदंतु सर्वदा ॥४४॥ जनान्तवेत्तालाः । पिशाचामुजलास्तथा । ते सर्वे प्युपशाम्यंतु । देवदेव