________________
२१४
रत्नसागर. सिघाजगतिमंगलं । मंगलंसाधवोमुख्यं । धर्मःसर्वत्रमंगलं ॥ ९॥ लोको त्तमाइहार्हतः सिघालोकोत्तमाः सदा । लोकोत्तमोयतीशानां। धर्मोलोको त्तमोर्हतां ॥१०॥ शरणं सर्वदाहंतः । सिघाशरणमंगलां । साधवः शरणं लोके। धर्मशरणमर्हतां ॥११॥ इति श्रीनमस्कारस्तोत्रं संपूर्णम् ॥ ॥
॥ॐ॥अथ ऋषिमंगल स्तोत्र ॥॥ ॥ॐ॥ आद्यंतादारसंलद । महावाप्ययस्थितं । अग्निज्वाला समंना द। बिंउरेखा समन्वितं ॥ १॥ अग्निज्वालासमाक्रांतं । मनोमलविशोधकं देदीप्पमानं हृत्पद्मे । तत्पदं नौमि निर्मलं ॥२॥ अति मित्यरंब्रह्म । वाच कंपरमेष्टिनः सिधचक्रस्य समीजं । सर्वतः प्रणिदध्महे ॥ ३ ॥ ॐ नमो हद्भ्य ईशेभ्यः। न सिधेभ्योनमोनमः । ॐनमः सर्बसूरिभ्यः। नपाध्यायेभ्यः ॐ नमः ॥४॥ नमः सर्बसाधुभ्यः । न झानेभ्योनमोनमः । न नम स्तत्त्वदृष्टिभ्य । श्चारित्रेभ्यस्तु ॐ नमः ॥५॥ श्रेयसेस्तु श्रियेस्त्येत । द हदाद्यष्टकंशुग्नं । स्थानेष्वष्टसुविन्यस्तं । पृथग्बीजसमन्वितं ॥६॥ आद्यं पदंशिखांरो । त्परंरदेोत्तुमस्तकं । तृतीयं रोनेत्रेने। तुर्यरोवनासिकां॥७॥ पंचमंतु मुखरंदेत् । षष्टंरकेवघंटिकां । नाभ्यंतंसप्तमंरके । द्रोत्पादांतमष्टमं ॥८॥ पूर्वप्रणवतः सांत । सरेफोम्यब्धिपंचषान् । सप्ताष्टदशसूर्याकान् । श्रितोविंऽस्वरान्पृथक् ॥९॥ पूज्यनामाकरापाद्याः । पंचातोशानदर्शन। श्चारित्रेभ्यो नमो मध्ये। झीं सांतह समलंकृतः॥१०॥ ॥ ॐ जाँ। ही। हुँ।। । । सौं। ज्ञः। असिानसा ज्ञानदर्शनचारित्रेभ्यो नमः। ॥ जंबूवृदधरोमीपः । दारोदधिसमादृतः । अहंदाद्यष्टकरष्ट । काष्टाधिष्टैरलंकृतः॥ ११ ॥ तन्मध्य संगतोमेरुः । कूटनदैरलंकृतः । नच्चै रुच्चस्तरस्तार । स्तारामंमलमंमितः ॥ १२॥ तस्योपरिसकारांत । वीजम ध्यास्यसर्वगं । नमामि बिंबमाहत्यं । ललाटस्थं निरंजनं ॥१३॥ अवयं निर्मलंशांतं । बहुलं जामयतोशितं । निरीहं निरहंकारं । सारं सारतरंघ नं ॥ १४ ॥ अनुचतं शुग्नं स्फीतं । सात्त्विकं राजसंमतं। तामसं चिर संबुद्धं । तैजसंशर्वरीसमं ॥ १५ ॥ साकारंच निराकारं । सरसं विरसंपरं परापरं परातीतं । परंपर परापरं ॥ १६ ॥ एकवर्ण द्विवर्णच । त्रिवर्ण