________________
मंगलाष्टक (वा) परमात्मा स्तोत्र.
॥ ॥ अथ परमात्मास्तोत्रः ॥ ॥
॥ शिवं शुद्ध बुद्धं परं विश्वनाथं । नदेवं नबंधु र्नकर्म नकर्त्ता । नगं न संग नवा नकामं । चिदानन्दरूपं नमोवीतरागं ॥ १ ॥ नबंधो नमोक्को नरा गादिलोकं । नजोगं नजोगं नव्याधि नशोकं । नक्रोधं नमानं नमाया नलोनं ( चि० ) ॥ २ ॥ नहस्तौ नपादौ नत्राणं नजिह्वा । नचतु र्नकरी नवक्त्रं ननि द्रा । नस्वाद नखे नव नमुद्रा | ( चि० ) || ३ || नजन्मं नमृत्यु नमोद नचिंता । नक्कलद नभीतं नकृष्यं नतुंदा । नस्वामी ननृत्यं नदेवो नमर्त्या । चि० ॥ त्रिदं त्रिखने हरे विश्वव्यापं । ऋषीकेश विद्वंशकम्मरिजालं । नपु एयं नपापं नप्रक्ष्या नप्राणं ( चि० ) ॥ ५ ॥ नवाल्यं नवृद्धं नविद्वि न्नमूढा । di नद्यं नमूर्त्ति मीहा । नकृष्णणं नशुक्कं नमोह नतंद्रा । ( चि० ) ॥६॥ नत्राद्यं नमध्यं नत्यं नमन्या । नद्रव्यं नत्रं नदृष्टो नजव्या । नगुर्वो न शिष्यो नाद्यो नदीनं ॥ ( चि० ) ॥ ७॥ इदंज्ञानरूपं स्वयंतत्ववेदी । नपूर्ण नशून्यं सचैतन्यरूपं । अन्योनिभितां नपरमार्थमेकं । ( चि० ) ॥ ८ ॥ आत्मा रामगुणाकरं गुणनिधि चैतन्यरत्नाकरं । सर्वे जूतगतागते सुखदुख जातात्वया सर्वगं । त्रैलोक्याधिपति स्वयंस्वमनसाध्यायंति योगेश्वराः । वंदे तंहरिवंश हर्षहृदयं श्रीमान नूदर्च्छतः ॥ ९ ॥ ॥ इति श्रीपरमात्मास्तोत्रं ॥ * ॥ ॥ * ॥ अथ नमस्कारस्तोत्र ॥ ॥
॥ ॐ ॥ दर्शनं देवदेवस्य । दर्शनं पापनासनं । दर्शनं स्वर्गसोपानं । दर्श नं मोक्षसाधनं ॥ १ ॥ दर्शनेन जिनेंद्राणां । साधूनां वंदनेनच । नतिष्टति चिरं पापं । चिद्रहस्ते यथोदकं ॥ २ ॥ दर्शनं जिनसूर्यस्य । संसारध्वांतना शनं । बोधनंचित्तपद्मस्य । समस्तार्थप्रकाशकं || ३ || दर्शनं जिनचंद्रस्य । मृतवर्षणं । जन्मदाघविनासाय । बृंहणंसुखवारिधेः ॥ ४ ॥ जिनेनक्ति जिनेनक्ति । जिनेनक्ति दिनेदिने । सदामेस्तु सदामेस्तु । सदामेस्तु जवे जवे ॥ ५ ॥ नहित्राता नहित्राता । नहित्राता जगत्रये । वीतरागसमोदेवो । न जूतो न जविस्यति ॥ ६ ॥ अन्यथाशरणं नास्ति । त्वमेवशरणं मम । तस्मात् सर्वप्रयत्नेन । ररक्ष जिनेश्वर ॥ ७ ॥ वीतरागं मुखंदृष्ट्वा । पद्मरागस मनं । नैकजन्म कृतं पापं । दर्शनेन विनश्यति ॥ ८ ॥ तो मंगलं नित्यं
२१३