________________
रत्नसागर. ॥ अथ मंगलाष्टकं लिख्यते ॥॥ ॥8॥श्रीमन्नम्र सुरासुरेन्द्रमुकुट प्रद्योतिरत्नप्रना। भास्वत्पादनखेन्दव प्रवचनां जोधौ व्यवस्थायिनः। ये सर्वे जिनसिधसूरिमुगतास्ते पाठकासाधवः स्तुत्या योगिजनैश्च पंचगुरवः कुर्वतु मे मङ्गलं ॥१॥ सम्यग्दर्शनबोधवृत्तमम लं रत्नत्रयं पावनं । मुक्तिश्रीनगरायनं जिनपतेःस्वर्गापवर्गप्रदः । धर्मःसु क्तिसुधाश्च चैत्यमखिलं जैनालयं श्यालयं प्रोक्तंततत्रिविधं चतुर्विध ममीकुवै तुमे मङ्गलं ॥२॥नानेयादिजिनाधिपा स्त्रिनुवने ख्याताश्चतुर्विंशतिः। श्री मन्तो जरतेश्वरप्रनृतयो येचक्रिणो प्रादश । ये विष्णु प्रतिविष्णु लागलधराः सप्ताधिकाविंशती । त्रैलोक्ये नयदा त्रिषष्टिपुरुषाः कुर्वतु मे मङ्गलं ॥३॥ कैलाशे वृषनस्य निर्वृतिमही वीरस्य पावापुरी। चंपांयां वसुपूज्य सझिानपतेः। सम्मेदशैलेर्हतां । शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्याहतो । निर्वाणा विनयः प्रसिधविनवाः कुर्वतु मेमङ्गलं ॥४॥ ज्योति यंतर नावनामरगृहे मेरौकुलाद्रौस्थिता । जंबू शाल्मलि चैत्यशाखिषु तथा वहार रूप्पादिषु । इक्ष्वाकारगिरौच कुंमलनगेनीपेच नंदीश्वरे। शैलेयेमनुजोत्तरे जिनगृहाः कुर्व तु मे मङ्गलं ॥५॥ यो गर्नावतरोपिजयत्यर्हतां जन्मानिषकोत्सवे । योजातः परिनिक्रमे वचनवोय केवलज्ञाननाक । यः कैवल्यपुरप्रवेश महिमासंजावितः स्वर्गिनिः कल्याणानिच तानिपंचसततं कुर्वतुमे मंगलं ॥६॥येपंचौषधिश्चयः श्रुततपो शचिंगता पंचये । येचाष्टांगमहानिमित्तकुशला येष्टौविधाचारणा । पंचज्ञानधराश्च येपिबलिनो ये बुधि घीश्वरा । सप्तैते सकलाश्च ते गण नृताः कुर्वतुमे मङ्गलं ॥७॥ देव्याश्चाष्ट जयादिका निगुणिता विद्या दिका देवता ॥ श्रीतीर्थकर मातृकाश्च जनका यहाश्च यदीश्वराः । प्रात्रिंश तत्रिदशा ग्रहा निधिमुरा दिकन्यकाश्चाष्टधा । दिक्पाला दश इत्यमीमुरगणाः कुर्वतु मे मङ्गलं ॥८॥ इत्थं श्रीजिनमङ्गलाष्टकमिदं कल्याण कालेहतां । पूर्वाएहेपि महोत्सवेपि सततं श्रीसौख्यसंपत्करं । ये शृएवंति पगंति तैश्च मनुज धर्मार्थकामान्विता। लक्ष्मीराश्रयतेविपायरहिताः कुर्वतु मे मङ्गलं ॥९॥ ॥ इति श्रीमङ्गलाष्टकं संपूर्णम् ॥
॥ ॥