________________
मोहनगुणमाला, प्रथम नाग.. अनयदयाणं चक्खुदयाणं मग्ग दयाणं सरणदयाणं बोहिदयाणं ॥ ५॥ धम्मदयाणं धम्म देसिप्राणं धम्मनायगाणं । धम्मसारहीणं धम्मवरचानरंत चक्कवट्टीणं ॥ ६ ॥ अप्पमिहयवरणाण दंसणधराणं विअट्टरनमाणं ॥ ७ ॥ जिन्नाणं जावयाणं तिन्नाणं तारयाएं बुद्धाणं बोहित्राणं मुत्ताणंमोअगाणं ॥८॥ सवन्नूणं सबदरिसीणं सिव मयल मरुन मणंत मक्खय मवावाह मपुणरावत्ति सिदिगइ नामधेयं ठाणंसंपत्ताणं णमोजिणाणं जिअनयाणं ॥ ९ ॥ जे अईप्रासिद्धा जे नविस्संति प्रणागएकाले संपइअ वट्टमाणा सबे तिविहेण वंदामि ॥१॥ पद ॥३३॥संपदा॥९॥अक्षर ॥२९७॥ गुरु ॥३३॥लघु ॥२६४॥ ॥ जावंति चेइप्राइं। नवअ अहेअतिरिअलोएय। सवाइंताइंवंदे । इहसंतो तत्थसंताई॥१॥ इच्गमिखमा० इबाका० नगवन् । जावंति केविसाहू । नरहे रखए महाविदेहेत्र । सवेसि तेसिपणो । तिविहेण तिदंग विराणं ॥२॥अक्षर ॥ ९२॥ नमो ति सिद्धाचार्योपा ध्याय सर्वसाधुभ्यः ॥ ॥ वसग्ग हरंपासं । पासं वंदामि कम्मघण मुक्कं । विसहर विसनिन्नासं । मंगल कल्लाण
आवासं ॥ १ ॥ विसहर फुलिंग मंतं । कंठे धारेइ जो सया मणुप्रो। तस्सगहरोगमारी। दुब्जराजन्ति ग्वसामं ॥२॥चिन दूरे मंतो। तुज्ज पणामोवि बहुफलो होइ। नरतिरिए सुवि जीवा। पावंति नदुक्ख दोहग्गं ॥३॥ तुहसम्मत्ते लद्धे। चिंतामणि कप्पपाय बन्नहिए। पावंति अविग्घेणं । जीवा अयरामरं गणं ॥४॥ इअसंथुप्रो महायस। नत्तिब्नरनिब्नरेण हिआएण।तादेव दिज बोहिं। नवे नवे पास जिणचंद ॥६॥ इति श्रीपार्श्व जिनस्तुतिः॥