________________
१२
रत्नसागर.
* ॥ जय वीयराय जगगुरु । होनममं तुहपजावो । जयवं नवनिब्बे । मग्गाणुसारित्र्या इठफलसिद्धी ॥ १ ॥ लोग विरुद्ध चाओ | गुरुजण पूच्या परत्थकरणंच सुह गुरुजोगो तब्बयण सेवा नवमखा ॥ २ ॥ ॥ अरिहंत चेइयाणं । वंदणवत्तिया । नत्थूकही । एक नवकारनोकावसग्गकरी एकथूईनीगाथा कहै ॥ इतिचैत्यवंदनकं ॥ ॥ ॥ अथ इरियावही ॥
॥ इच्छामि खमासमणो वंदिनं जावणिज्जाए निसीहि आए मत्थणवंदामि ॥ इतिक्षमाश्रमपदंमकः ॥ गुरु ३ लघु २५ ॥ ( इच्छाकारेण संदिसह भगवन् ) इरित्र्यावहित्र्यं परिक्कमामि, इच्छं इच्छामि पक्किमिनं । इरिश्रावहियाए विराहणाए । गमणा गमणे पाण कमणे वीकमणे हरित्र्य कमणे । नसा उत्तिंग पणग दंग मट्टी मक्कडा । संताला संकमणे । जेमे जीवा विराहिया । एगिंदिया वेइंदिया तेइंदिया चनरिंदिया पंचिंदिया अहिया वत्तित्रा लेसिया संघाइया संघट्टिया । परिश्राविया किलामिया नद्दविच्या ठाणा उठाण संकामिया जीवियाच्ोववरोविया । तस्समिच्छामिदुक्करं ॥ ७ ॥ तस् उत्तरी करणेणं । पायच्छित्त करणेणं । विसोही करणेणं । विसल्ली करणेणं । पावाणं कम्माणं । पिग्घायणठाए । गमिकान सग्गं ॥ पद ३२ संपदा ८ गुरु २४ लघु १७५ ॥ एवं ॥ १९९ ॥ ॥ अन्नत्थ ऊससिएणं नीससिएणं खासिएणं बीएणं जंनाइएणं बड्डुएणं वाय निसरगेणं नमलिए पितमुहाए ॥ १ ॥ सुहुमेहिं अंग संचालेहिं । सुमेहिं खेल संचालेहिं । सुहुमेहिं दिठि संचालेहिं ॥ २ ॥ एव माइएहिं प्रागारेहिं । अग्गो
I