________________
बुटकर महामनावीकस्तोत्र.
२०९ ॥४०॥ नामाष्टकसहस्राणि । ये पठन्ति पुनः पुनः । ते निर्वाणपदंयांति । मुच्यतेनात्र संशयः ॥४१॥ ॥ ॥ ॥ ॥ ॥ ॥3॥ ॥ ॥ इति नद्रबाहुस्वामिना विरचितं लघुसहस्रनाम संपूर्णम् ॥ * ॥
॥ ॥ अथ जुटकर महाप्रनावीकस्तोत्र ॥ ॥ ॥ सकलमङ्गल केलिनिवेशनं । सहृदयं हृदयं गमदेशनं । अनि नतोत्तम भक्तिसुरेश्वरं । नमत शीतलनाथ जिनेश्वरं ॥१॥ सहजसुन्दर सण मंन्दिरं। विमल केवलबोध विकस्वरं । अतिसुवर्णसुवर्ण समद्युतं । प्रवरबंधुरल
संयुतं ॥२॥(युग्मं ) यदीयनक्ति विनां नवे नवे । नवेदनीष्टार्थनिदा नमजुतं । सएव नन्दात्म समुद्भवो जिनः। समर्चनीयः खलुशीतलः अनुः॥३॥ कर्मानितप्तान् नविनः सुशीतलान् । कुर्वन्मुदावाक सुधया दयापरः । सदेव देवो भवतात्सदैव मे । सदिष्ट सिध्यै जिनराजशीतलः॥४॥ अधिगतशि वशर्मा वीतमोहादिकर्मा । दृढरथ तनुजन्मा सर्वतः साधधर्मा । त्रिदशमहित मूर्तिः स्फूर्तिमत्पुण्यकीर्तिः। जयतु गतनवार्त्तिः शीतलः सौम्यमूर्तिः॥५॥ ॥ ॥ इति श्रीशीतलजिनःस्तोत्रम् ॥ ॥ ॥ ॥ ॥ ॥ - ॥ ॥ विशदगुण विचित्रं सच्चरित्रं दधानो।दलित पुरितराशि विश्वविश्वा वदातः। प्रकट महिमरम्यो ऽर्मतीनामगम्यो । जयतु जिनपतिः श्रीपार्थचिं तामणीशः॥१॥कमठ कुमतिवली मूल मुन्मूलयन्ती । पदमकृतपदाब्जे यस्य तृङ्गीवपद्मा । अविकृतमति कायोत्सर्गमुद्रान्वितोसौ । जगतिबहुमतोस्मान् पातुवामांगजन्मा ॥२॥ अविचलमणिविभ्रत सत्फणानां सहस्रं । बहुलविम लनास्व नूषणोनासिगात्रः । गुरुतर वरनक्त्या सक्तचित्ताङ्गनाजां। जवतु शिवसमृध्यै चाश्वसेनिर्जिनेंद्रः ॥३॥ कुपितकरिमृगेश व्याजदावानलाब्धि प्रहरणगदगुप्त्यातंकशंकापहर्ता । विकसितमुखपद्मः सत्पुरेसूरताख्ये । जयतु जुजगलमीभ्राजमानोजिनेंद्रः॥४॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ इति पार्श्वजिनस्तोत्रम् ॥ ॥ ॥ॐ॥ ॥ ॥
॥ ॥ यस्य शानदयासिन्धो । दर्शनंश्रेयसे ध्रुवं । सश्रीमानपार्श्वतीर्थेशो निषेव्यः सततं सतां॥॥वामासूनार्यशः पुंजै । रगाधस्यानघागुणाः । स्मर्यते येन सस्मार्यो । भवेत् प्राचीन बर्हिषां ॥ २॥ विहाय विषयासक्तान् ।
૨૭