________________
२१०
रनसागर. संसारिक सुरासुरान् । सेव्यता मदयोधीराः । पार्थ देवो पर प्रनुः॥ ३॥ जिनाः सर्वार्थदानेन । येन कल्पद्रुमाअपि । नवेदभ्यर्चितो लोके । सश्रियेचामृतायच ॥ ४ ॥ संस्तुतो मधुरश्लोकैः । जैनलानप्रदायकः । कल्याणकारको नूयात् । श्रीमान्शंखेश्वरःप्रनुः ॥५॥ ॥ ॥॥ ॥ ॥ इति श्रीसमस्यामयीशंखेश्वरपार्श्वजिनस्तुतिः॥ ॥ ॥१॥ - ॥ ॥ लक्ष्मीनिदानं गुरुकर्मदानं । सर्मदानं जगतेददानं । यदेशपा वी शितपादपाय । नुवामिपाइँनवनेदपाय ॥ १ ॥ स्मेरातसीसूनसमप्र जावा । समप्रनावा नवदीयमूर्तिः। विनाति वामांप्रनव त्रिलोके । जवत्रि लोकेन समर्चनीय ॥२॥ तवेशपत्यं कजमादरेण । हृद्यादधाना जनताद रेण । मुक्तानवेदेकपदे पराया। निर्वेशवनसौख्यपरंपरायाः॥३॥ निःशेषनू वर्षितदानवारी।र्यन्मानसे त्वं प्रियसे सदैव।सएव गव्युत्तम दानवारी। प्रोचारि तोदामयशाःसदैवः॥४॥देवाधि देवाधिहर स्त्वमेव॥सुझान मुझाननि बुधरू यः। सारांग सारांग वितीर्णनूयः। कल्याण कल्याणकृदंगनाजां॥५॥ यैरय॑से त्वं वरवैद्यराज । मनोनिरामैः सुमनोनिरामै । कर्मानिधैरुशितनूघनास्ते । विसारिलोकेश विसारि लोके ॥६॥इत्थं ते जिनपुंगवस्य नगवन् प्रोदाम धामान्वितं । पादाब्जं परनागनृतात्रनुवन स्तुत्यंस्तुवन्तोनिशं । ददं कर्मविप व पददलने नव्या नवंतु दमाः। कल्याणाश्रय मुक्तिमाप्नुमखिलं ती| जवांनोनिधिं ॥७॥इति विविधयमकयुक्तश्रीपार्श्वजिनस्तुतिः॥॥
॥ ॥शालिनीछन्दः ॥॥गौमीग्रामे स्तंनने चारुतीर्थे । जीराव ख्यां पत्तने लोद्रवाख्ये । वाणारस्यांचापि विख्यातकीर्तिश्रीपार्श्वेशं नौमि शंखे श्वरस्थं ॥१॥ इष्टार्थानां स्पर्शने पारिजातं । वामादेव्यानन्दनं देववंद्यं । स्वर्गेनूमौ नागलोके प्रसिधं ॥श्रीपा० ॥२॥नित्वानेद्यं कर्मजालं विशालं । प्राप्यानन्तं झानरत्नंचिरत्नं । लब्धामंदानंद निर्वाणसौख्यं ॥३॥श्रीपा०॥ विश्वाधीशविश्वलोके पवित्रं । पापागम्यं मोहलक्ष्मीकलत्रं । अंगोजादं सर्व दा सुप्रसन्नं । श्रीपा० ॥ ४ ॥वर्षेरम्येखंगदो गचंद्र । संख्येमासे माधवे कृष्णपदो । प्राप्तं पुण्यै दर्शनं यस्य तंच ॥श्रीपा० ॥५॥ ॥ ॥ ॥ इतिशंखेश्वरजिनस्तवः ॥॥ ॥ ॥ ॥ ॥