________________
२०८
रत्नसागर. रो जुवनाधीशः । सचित्तः पुरुषोत्तमः ॥ २०॥ सदोजातमहात्मानं । विमुक्तो मुक्तिवक्षनः। योगींद्रो नादिसंसिधः । निरीहो झानगोचरः ॥ २१ ॥ सदा शिवां चतुर्वक्रः। सत्सौख्य त्रिपुरांतकः । त्रिनेत्रः त्रिजगत्पूज्यः । कल्याणको ष्टमूर्तिकः॥२२॥ सर्वसाधुजनैवैद्यः। सर्वपापविवर्जित । सर्वदेवाधिकोदेवोः। सर्वनृत हितंकरः॥ २३ ॥ स्वयंविद्यो महात्मानं । प्रसिधःपापनाशनः । तनुमात्रश्चिदानंदः । चैतन्यश्चैत्यवैनवः ॥२४॥ सकलातिशयोदेव । मु क्तिस्थोमहतांमहः । मुक्तिकार्यायसंतुष्टो। निरागः परमेश्वरः ॥ २५ ॥ महा देवो महावीरो । महामोहविनाशकः । महानावो महादर्शः । महामुक्तिमा दायकः ॥ २६ ॥ महाज्ञानी महायोगी । महातपो महात्मकः । महर्षि को महावीर्यो । महांतिकपदस्थितः ॥२७॥ महापूज्यो महावंद्यो । महा विघ्नविनाशकः । महासौख्यो महापुंसो । महामहिमअच्युतः ॥ २८ ॥ मुक्ता मुक्तिजसंबोधः एकानेकविनिश्चलः । सर्वबंधविनिर्मुक्तो । सर्वलोकप्रधानकः ॥२९॥ महाशूरो महाधीरो। महापुःखविनाशकः । महामुक्तिप्रदोधीरो। म हाहयो महागुरुः ॥३०॥निर्मारोमारविध्वंसी। निष्कामोविषयाच्च्युतः।न गवंतो महाशांतो । शांतिकल्याणकारकः ॥३१॥ परमात्मा परंज्योतिः । परमेष्टी परमेश्वरः। परमात्मापरानंदोः । परंपरम आत्मकः ॥३२॥ प्रस्तुता नंतविज्ञानी । सख्यानिर्वाणसंयुतः । नाकृतिं नाक्रोवर्णी। व्योमरूपो जिता त्मकः ॥३३॥ व्यक्ताव्यक्तजसंबोधः । संसारखेदकारणः । निरवंद्योमहा राध्यः । कर्मजिधर्मनायकः ॥३४॥ बोधसत्सु जगद्वंद्यो । विश्वात्मा नर कांतकः । स्वयंचू पापहत्पूज्यः। पुनीतोविनवःस्तुतः ॥ ३५॥ वर्णातीतो म हातीतो। रूपातीतो निरंजनः । अनंतझानसंपूर्णो । देव देवेशनायकः॥३६॥ वरेण्योनवविध्वंसी। योगिनांझानगोचरः। जन्ममृत्युजरातीतः । सर्वविघ्नहरो हरः॥३७॥ विश्वदृक्नब्यसंवंद्यः। पवित्रोगुणसागरः । प्रसन्नः परमा राध्यः लोकालोकप्रकाशकः ॥ ३८ ॥ रत्नगर्नो जगतस्वामी । इंद्रवंद्यःसुरर्चितः । निष्प्रपंचोनिरातंको । निःशेष क्लेशनाशकः ॥ ३९॥ लोकेशो लोकसंसेव्यो लोकालोक विलोकनः । लोकोत्तमो निलोकेशो । लोकाय शिखरस्थितः