________________
जिनसहश्रनाम.
२०७ ॥ ॥ अथ लघु जिनसहस्रनामः ॥ ॥ ॥ ॥ नमत्रिलोकनाथाय । सर्वज्ञाय महात्मने । वो तस्यैव नामा नि। मोक्ष्यसौख्यानिलाषया ॥ १॥ निर्मलः शाश्वतो शुचः । निर्विकल्यो निरामयः। निःशरीरो निरातको । सिधः सूक्ष्मो निरंजनः॥२॥ निष्कलं को निरालंबो। निर्मोहो निर्मलोत्तमः । निर्नयो निरहंकारो। निर्विकारो थनिषक्रियः ॥३॥ निर्दोषो निरुजःशांतः। निर्नेद्यो निर्ममःशिवः । निस्त रंगो निराकारो। निष्कर्मोनिष्कलपनुः॥ ४॥ निर्वादो निरुपझानः। नि रागो निरघोजिनः। निःशब्दःप्रतिमश्लेष्टः । नत्कृष्टो झानगोचरः॥ ५॥ निःसंगात् प्राप्तकैवल्यो। नैष्टकः शब्दवर्जितः । अनिंद्यो महापूतात्मा। जग शिखर शेखरः॥६॥ निःशब्दो गुणसंपन्न । पापताप प्रणाशनः । सोपि योगात् शुनंप्राप्तः। कर्मद्योतिबलावहः॥७ ॥ अजरो अमरः सिधः। अ र्चित अदयो विनुः । अमूर्तः अच्युतोब्रह्म । विष्णुरीश प्रजापति॥ ८॥ अनिंद्यो विश्वनाथश्च । अजो अनुपमोनवः । अप्रमेयो जगन्नाथ । बोधरूपो जिनात्मकः॥९॥ अव्ययः सकलाराध्यो। निष्पन्नो ज्ञानलोचनः । अछे यो निर्मलो नित्यः । सर्वसत्यविवर्जितः ॥ १० ॥ अजेयः सर्वतोनद्रः। निष्कषायो नवांतकः । विश्वनाथः स्वयंवुचः वीतरागोजिनेश्वरः ॥ ११॥ अंतको सहजानंदः । अवाङ्मानसगोचरः । असाध्यःशुधश्चैतन्यः। कर्म नो कर्मवर्जितः॥१२॥ अनंतो विमल झानी। स्पृहीश्च निष्प्रकाशकः । कर्मा जितो महात्मानः । लोकत्रयशिरोमणिः॥१३॥ अब्याबाधो वरःशंनुः । विश्ववेदी पितामहः। सर्वनृतहितोदेव । सर्वलोकसरण्यकः॥ १४ ॥ श्रा नंदरूपचैतन्यो । नगवां स्त्रिजगजुरुः । अनंतानंतधीशक्तिः । सत्यव्यक्तव्य यात्मकः ॥१५॥ अष्टकर्मविनिर्मुक्तः । सप्तधातुविवर्जित। गौरवादित्रया दूरः । सर्वज्ञानादिसंयुतः ॥१६॥ अन्नयः प्राप्तकैवल्यः । निर्माणो निरपे दकः। निष्कलं केवलज्ञानी। मुक्तिसौख्यप्रदायकः ॥ १७ ॥ अनामयो महाराध्यो । वरदो ज्ञानपावकः । सर्वेशःसतमुखावासः। जिनेंद्रोमुनिसंस्तुतः ॥१८॥अन्यूनपरमझानी। विश्वतत्वप्रकाशकः । प्रबुछो जगवान्नाथः । प्र स्तुतः पुण्यकारकः ॥१९॥शंकरः सुगतो रौद्रः। सर्वज्ञो मदनांतकः। ईश्व