________________
२०६
रत्नसागर.
जिनः । अंगसंधिषु सर्वज्ञ । परमेष्टिशिवंकरः ॥ ८ ॥ पूर्वाशांश्रीजिनोर | दाग्नेयंविजितेंद्रियः । दक्षिणाशांपरंब्रह्म । नैरुतिंचत्रिकालवित् ॥ ९ ॥ प श्चिमाशां जगन्नाथो । वायवंपरमेश्वरः । उत्तरांतीर्थकृतसर्वा । मीशानींचान रंजनः ॥ १० ॥ पातालंभगवानई । नाकाशं पुरुषोत्तमः । रोहिणी प्रमुखा देव्यो । रकं सकलं कुलं ॥ ११ ॥ रुषोमस्तकंरके । दजितोपिविलोचने । संभवःकर्णयुगलं । नाशिकां चानिनंदनः ॥ १२ ॥ नष्टौ श्रीसुमती रक्षेत् । दंता पद्मनोविजुः । जिह्वां सुपार्श्वदेवोयं । ताल्लु चंद्रप्रनोविजुः ॥ १३ ॥ कंठं श्रीसुविधीत् । हृदयं श्रीसुशीतलः । श्रेयांसोवाहुयुगलं वासुपूज्यः करद्वयं ॥ १४ ॥ अंगुली र्विमलोर । दनंतोसौस्तनावपि । सुधर्मो प्युदरा स्थीनि । श्रीशांतिर्नानिमंगलं ॥ १५ ॥ श्रीकुंथुर्गुह्यकरदे। दरोरोमकटीतटं । मल्लिरुरूपृष्ठिवंशं । जंघेचमुनिसुव्रतः ॥ १६ ॥ पादांगुलीर्नमीरक्षेत् । श्रीने मिश्चरणद्रयं । श्रीपार्श्वनाथः सर्वांगं । वर्द्धमानचिदात्मकं ॥ १७ ॥ पृथिवी जलतेजस्क । वाय्वाकाशमयंजगत् । रक्दशेषपापेभ्यो । वीतरागोनिरंजनः ॥ १८ ॥ राजद्वारेश्मशानेवा । संग्रामेशत्रुसंकटे । व्याघ्रचौराग्निसर्पादि । नूतप्रेताश्रिते ॥ १६ ॥ कालमरणप्राप्ते | दारिद्र्यापत्समाश्रिते । अपु त्वेमहादोषे । मूर्खत्वेरोगपीमिते ॥ २० ॥ माकिनी शाकिनी ग्रस्ते । महा ग्रह गणार्दिते । नत्तारे ध्ववैषम्ये । व्यसनेचापदिस्मरेत् ॥ २१ ॥ प्रातरेव समुत्थाय । यः स्मरेज्जिनपंजरं । तस्य किंचिद्भयं नास्ति । लभ्यते सुखसंपदं ॥ २२ ॥ जिनपंजर नामेदं । यः स्मरत्यनुवासरं । कमलप्रत्नराजेंद्रः । श्रि सजनतेनरः ॥ २३ ॥ प्रातः समुत्थायपठेतकृतो । यस्तोत्रमेतनिपंज राख्यं । प्रसादयेत्सः कमलप्रनाख्यं । लक्ष्मीं मनोवांबितपूरणाय ॥ २४ ॥ श्रीरुद्रपल्लीवरेण्य | देवप्रजाचार्य्यपदाब्जहंसः । बादींद्रचूकामणिरेषजे नो । जीयाहरुः श्रीकमलप्रनाख्यः ॥ २५ ॥ *॥
॥ ॥ इति श्रीजिनपंजरस्तोत्रसंपूर्णम् ॥ ॥
॥ * ॥ ॥ * ॥
॥ * ॥ ॥ ॐ ॥
॥ * ॥ इस महाप्रजावीक जिनपंजरस्तोत्रकों सुधगुरू के पास सीखके प्रजातसमें सदगुणें तो कोई शरीर में उपद्रव न होय ॥ * ॥
॥ ॐ ॥