________________
जगजुरु० जिनपंजरस्तोत्र.
२०५ वासोनिर्दक्षिणान्वितैः॥८॥, आदित्यसोम मङ्गल । वुधगुरुशुक्र शनैश्च रोराहुः । केतुःप्रमुखाखेटा । जिनपतिपुरतोवतिष्टंतु ॥९॥ जिननांमकृतोचा रा। देशनववर्णके। स्तुताश्चपूजितालया। ग्रहाः संतुसुखावहा ॥ १० ॥ जिनानामग्रतः स्थित्वा । ग्रहाणांतुष्टिहेतवे । नमस्कारशतंजक्त्या । जपेदष्टो त्तरं नरं ॥ ११ ॥ नद्रबाहु स्वाचेदं । पंचमः श्रुतकेवली । विद्याप्रवादतः पूर्वादू । ग्रहशांतिर्विनिर्मितः॥१२॥ इति श्रीनवग्रहशांतिकारकजिनस्तोत्रं॥
॥ ॥ अथ धम्मो मंगल स्वाध्याय॥॥ ॥ॐ॥धम्मो मंगलमुकिटं । अहिंसा संजमो तवो। देवावि तं नमसंति । जस्स धम्मेसयामणो॥१॥ जहा सुम्मस्सपुप्फेसु । नमरो आविअइरस । नय पुप्फ किलामेइ । सोअपीणेइअप्पयं ॥२॥ एमेए समणावुत्ता। जेलोए संति साहुणो । विहंगमाव पुप्फेसु । दाणनत्तेसणेरया ॥ ३॥ वयंच वि तिलब्नामो । नवकोइनवहम्मइ । अहागडे सूरीयंते । पुप्फेसुन्नमरो जहा ॥४॥ महुकारसमाबुघा । जे जति अणिस्सिा । णाणापिमरयादता । तेणवुचंति साहुणोत्तिबेमि ॥५॥ उमपुफियानामायणंसम्मत्तं ॥ १ ॥
__॥ अथ जिनपंजरस्तोत्र ॥॥ ॥ ॥ नक्षी श्री अअिभ्योनमोनमः। अशी श्री सिद्धेभ्यो नमोनमः । ॐक्षी श्री अर्ज आचार्येभ्योनमोनमः । न झी श्री अनिपा ध्यायेभ्यो नमोनमः । नक्षी श्री श्री गौतमस्वामि प्रमुख सर्वसाधुभ्यो नमोनमः॥१॥ एषः पंचनमस्कारः। सर्वपापदयंकरः । मंगलानांचसर्वे षां। प्रथमं जवतिमंगलं ॥२॥नमीश्री जएविजए । अहंपरमात्मननमः । कमलप्रनसूरिंद्रो। नाषतेजिनपंजरं ॥ ३ ॥ एकनक्तोपवासेन । त्रिकालंयः पदिदं । मनोनिलषितंसर्व । फलंसलनतेध्रुवं ॥ ४॥ नूशज्या ब्रह्मचर्येण क्रोधलोनविवर्जितः । देवताग्रेपवित्रात्मा । षण्मासैलनतेफलं ॥ ५ ॥ अतिस्थापयेन्मुनि । सिद्धंचकुर्ललाटके । आचार्य श्रोत्रयोर्मध्ये । पा ध्यायंतुघ्राणके ॥६॥ साधुवृंदं मुखस्याये ॥ मनःशुविधायच। सूर्यचंद्र निरोधेन । सुधीःसर्वार्थसिद्धये ॥७॥ दक्षिणे मदनषी । वामपार्वे स्थितो