________________
रत्नसागर.
॥ॐ॥अथ दोसावहार स्तोत्र ॥॥... ॥8॥दोसावहारदक्खो। नालीयायर वियासिगोपसरो। रयणत्तयस्सज णन। पासजिलो जयन जयचक्खू ॥१॥ कयकुवलय पमिबोहो । हरिणं कियविग्गहो कलानिलन । विहियार विंद महणो । दियरात्रो जयन पास जिणो॥२॥ कंतीनिजिाणंतो। सिंदूरं पुहविनंदणो कूरो । जयजंतुअम यवको । मुमंगलो जयन पहुपासो ॥ ३ ॥ नप्पलदलनीलरुई । हरिमंगल संथुप्रो इलाणंदो। रयणीयरदारने मह । बृहोपसीयऊ पासजिणो ॥ ४ ॥ नाहियवाय वियहो। नायत्थोणायरायकयपून । सिरिपासनाहदेवो । देवाय रिन सुहंदिसन॥५॥रायावह समुऊल । तणुप्पह मंमलोमहानूई । असुरे हिंनमिजंतो। पासजिणिंदो कवीजयन ॥६॥ तिमिरासि समारूढो । संतो
उक्खावहोजयंमिथिरो । बहुल तमासरिससरी । जहचक्खुसुन जयनपासो ॥७॥ कवलीकयदोसायर। मायमरहं अहो तणुविमुकं । लोयानरणीनूयं । पासजिणं सत्तमंसरह ॥ ८॥ पुरिपाइं पासनाहो । सिहावमाली नहो न वणकेळ । दूरंतमरासीन । सत्तमगणहिन हरन ॥ ९॥ इय नवगह थुइग नं। जिणपहसूरीहिं गुंफिअं थवणं । नुहपास पढइ जोतं । असुहाविगहा नपीडति ॥१०॥ इति नवग्रहस्तुतिगर्जित श्रीपार्थजिनस्तोत्रम् ॥ ॥
॥ ॥ अथ जगद्गुरु ९ ग्रहस्तोत्र ॥॥ ॥॥ जगद्गुरु नमस्कृत्य । श्रुत्वा सदगुरुनाषितं । ग्रहशांति प्रवि ख्यामि । लोकानां सुखहेतवे ॥ १ ॥ जिनेंद्राः खेचराझेया । पूजनीया विधिक्रमात । पुष्पैविलेपनै धूपैः। नैवेद्यै स्तुष्टिहेतवे ॥२॥ पद्मप्रनस्यमार्त्तमः चंद्र चंद्रप्रनस्यच । वासुपूज्योचूमिपुत्रो । बुधोप्यष्टजिनेश्वराः ॥ ३ ॥ विमलानंतधर्माणां । शांति कुंथु नमि स्तथा । वर्धमानो जिनेंद्राणां । पादपद्मे बुधंन्यसेत् ॥ ४॥षनाजितसुपार्था । श्चानिनंदनशीतलौ । सुमतिःसंन वःस्वामी। श्रेयांसश्चबृहस्पतिः॥५॥ सुविधे कथितः शुक्रः । सुबतश्वश नैश्चरः। नेमिनाथोनवेद्वाहुः। केतुः श्रीमत्रिपार्श्वयोः ॥ ६ ॥ जन्मलग्नेचरा शौच । यदा पीमंति खेचराः । तदा संपूजयेनीमान् । खेवरैः सहितान जि नान् ॥७॥ पुष्पैगंधादिनिधूपै । नैवेद्यैः फलसंयुतैः । वर्णसदृस दानश्च