________________
१३२
रत्नसागर.. गुणवंत । समुद्रविजय शिवा देवीमात मति सहज नदार । सुंदर स्याम सरीर जोति सोहे सुखकार ॥१॥ गढगिरनारइजिणे लह्योए । अमृत समतस बाण ध्यानधरंता एहनो। प्रगटे परम कल्याण ॥२॥॥ ॥॥इति ॥॥ ॥
॥ श्रीपार्श्वजिनचैत्यवंदन ॥ ज्ञीश्रीपार्श्वनाथाय । विश्वचिंतामणीयते । नधरणेंद्र वैरोट्या। पद्मादेवी युतायते॥१॥ सिताष्ट दलमध्यस्थ । वच पद्मासनायते । नअसिमानसाश्री। लब्धा लक्ष्मी नमोनमः ॥२॥ नदिक्पाला ग्रहाधीशं । यहाणीयत सेविता। ग्रहायुता हूजया । दापरा जितयान्वितः ॥३॥ शांतितुष्टि महापुष्टि । पति कीर्ति विधायिने । विम्वाला नलवेत्ताला । सर्वाधि व्याधि नाशने॥४॥ श्रीशंखेश्वर मंझण । पार्थजिन प्रणतिकल्प तस्कल्प । चूरयदृष्ट नातं । पूरय मे बांछितं नाथः ॥ ॥ ॥ इति ॥ ॥ ॥ ॥
॥ ॥ पुनः॥२॥ ॥अनिनव मंगल माला । करणं हरणं पुरंति रितस्य । श्री पार्श्वनाथ चरणं । प्रतिपन्नो जावतः सरणं ॥१॥ आयासेन विना लदमी। विनादेपेण वैनवं । विनै वत्तपसा सिधि। जपतां पार्श्वनामते॥२॥पार्थजिनशा सनंते । निवम महामोह तिमर विध्वंसि । महिरन दीपकल्पं । तनोतु तेजो विवेकाख्यं ॥३॥ तुरेषां चरणो जिव्हे । कुरुस्तोत्रं चरणोनमः । हर्षासु मुचितां दृष्टी ।
आएषु परमेश्वरः॥४॥नवे नवांतरे वापि । मुम्खेवा यदिवा सुखे । पार्थ ध्यानेनमयांतु । वासुराः पुन्य नामुराः॥५॥ ॥ इति ॥१॥
| | पुनः॥३॥ ॥ ॥अमर तरु कामधेनु । चिंता माणि काम कुंन माईया। तुहसामि पास सेवय । गयांई सवेवि दासत्तं ॥१॥ खंमिति जगंदर । ज्वर काश शास शूलतन निवहा । सिरि सामल पास पहु । तुह नाम पयंम पवणेण ॥२॥जय धरणिंदनमंसिभ । पनमावइ पमुह सेवित्र सुपास । शी अझै ममसिधि कुणसु पास ॥३॥ ॥
॥ ॥
॥ ॥ ॥ पुनः॥४॥ ॥ ॥नममहरन जरं । ममहरन विड्डरं मरंमा मरं। हर चोरारि मारिवाही।