________________
पंचतीर्थी चैत्यवंदन.
१३१ ध० सि०२॥ नाव जगतिसुं प्रनुगुण गावे अपणा जनम सुधारा । यात्राकरी जविजन सुननावे नरक तिर्यंच गति वारारे॥ध० सि० ३॥ दूर देशांतर थी हूंआयो श्रवण सुणीगुण ताहरा। पतित नधारण विरुध तुमारो। एतीरथ जगसारारे॥ध०सि० ४॥ संवत अढार वयांसी आषाढे । वदि आठम जोमवारा प्रनुजीके चरण प्रताप संगमें । मारतन प्रनुप्यारारे ध० सि०५॥ इति पदम् ॥ * ॥ ॥ ॥ ॥ ॥ॐ॥
॥॥श्रीआदिजिनचैत्यवंदन॥ॐ॥ - जय २ जगदानंदन । जयजय वरनानि नंदन जिणंद । जय २ करुणा सागर । मनोरथा अद्य फलतामे ॥१॥ अद्य मे सफलं जन्म । अद्य मे सफला क्रिया। प्रयास सफलोमेद्य । दर्शना दादिमप्रनो ॥२॥ प्रातरुत्थाय एनाहं। मारुदेवो नमस्कृतः । हेलयामोहनूपाल । तेन नूनं नमस्कृतः॥३॥ सुकृतं संचितंयेनः। उकृतं तेन मुंचितं । येनः प्रथमनाथस्य । चरणां नोजनं चितं ॥४॥ त्रिभुवना नयदान विधायनी । त्रिनुवना इनुति वंचित दायनी। त्रिनुवनः प्रनुतः पदशालिने । जगवते रिषजाय नमोनमः॥५॥ इति॥
॥॥श्रीशान्तिजिनचैत्यवंदन ॥ ॥ शांतये शांति कामाय । विनशांति विधायिने । नमः शांति स्वरूपाय । शांतेपदमुपेयुषे ॥१॥ अशिवं शमया मास । गर्नसंस्थोपि यःपुराः । तन्ना माग्रहणादेवः। विघ्नासाम्यंति सांप्रतं ॥२॥ श्रीशांति नाम मंत्रयो । जपेत् निर्मल मानसः। श्रेयःसंपद्यते तस्य । पापशांतिवेदपि ॥३॥ इति ॥ * ॥
॥ ॥ पुनः॥ ॥ शोलम जिनवर शांतिनाथ सेवो सिरनामी । कांचन वरण सरीर कांति अतिशय अनिरामी। अचिरा अंगज विश्वशेन नरपति कुलचंद । मृगलंटन धरपति कमल सेवा सुरवृंद ॥१॥ जगमांह अमृत देवए । जासु अखंमित आण। एकमने आराधतां। लहिये कोमिकल्याण॥२॥इति॥ ॥॥
॥ ॥श्रीनेमिजिनचैत्यबंदन ॥ ॥ प्रहसम प्रणमुं नेमिनाथ जिनवर जयवंत । यादवकुल अवतंस हंस उत्तम