SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४२१] ગૂર્જર સાહિત્ય સંગ્રહ-૧ इति जगत्कर्तृलोकोत्तरे सङ्गते, ___सङ्गता यस्य धीः सावधाना ।। श्री विजय० २ ॥ ये किलापोहशक्ति सुगतसुनवो, जाति शक्ति च मीमांसका ये ।। संगिरन्ते गिरं ते यदीयां नय द्वैतपूतां प्रसह्य श्रयन्ते ॥ श्री विजय० ३॥ कारणं प्रकृतिरङ्गीकृता कापिलै: कापि नैवाऽऽत्मनः काऽपि शक्तिः। बन्धमोक्षव्यवस्था तदा दुर्घटे त्यत्र जागर्ति यत्प्रौढेशक्तिः ॥ श्री विजय० ४ ॥ शाब्दिकाः स्फाटसंसाधने तत्परा ब्रह्म सिद्धौ च वेदान्तनिष्ठाः । सम्मतिप्रोक्तसंग्रहरहस्यान्तरे यस्य वाचा जितास्ते निविष्टाः ॥ श्रीविजय०५॥ ध्रौव्यमुत्पत्ति विध्वंसकिर्मीरितं द्रव्यपर्यायपरिणतिविशुद्धम् । घिनसायोगसङ्घातभेदाहितं __स्पसमय स्थापितं येन बुद्धम् ॥ श्री विजय० ॥ ३ "कर्तृवादोत्तरे" प्रत्यन्तरे ।। १ "ढयुक्तिः " प्रत्यन्तरे । ।
SR No.032081
Book TitleGurjar Sahitya Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJinshasan Raksha Samiti
Publication Year
Total Pages682
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy