________________
४२१]
ગૂર્જર સાહિત્ય સંગ્રહ-૧ इति जगत्कर्तृलोकोत्तरे सङ्गते, ___सङ्गता यस्य धीः सावधाना ।। श्री विजय० २ ॥ ये किलापोहशक्ति सुगतसुनवो,
जाति शक्ति च मीमांसका ये ।। संगिरन्ते गिरं ते यदीयां नय
द्वैतपूतां प्रसह्य श्रयन्ते ॥ श्री विजय० ३॥ कारणं प्रकृतिरङ्गीकृता कापिलै:
कापि नैवाऽऽत्मनः काऽपि शक्तिः। बन्धमोक्षव्यवस्था तदा दुर्घटे
त्यत्र जागर्ति यत्प्रौढेशक्तिः ॥ श्री विजय० ४ ॥ शाब्दिकाः स्फाटसंसाधने तत्परा
ब्रह्म सिद्धौ च वेदान्तनिष्ठाः । सम्मतिप्रोक्तसंग्रहरहस्यान्तरे
यस्य वाचा जितास्ते निविष्टाः ॥ श्रीविजय०५॥ ध्रौव्यमुत्पत्ति विध्वंसकिर्मीरितं
द्रव्यपर्यायपरिणतिविशुद्धम् । घिनसायोगसङ्घातभेदाहितं __स्पसमय स्थापितं येन बुद्धम् ॥ श्री विजय० ॥
३ "कर्तृवादोत्तरे" प्रत्यन्तरे ।।
१ "ढयुक्तिः " प्रत्यन्तरे ।
।