SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४-स्वाध्याय विभाग: श्री विजय प्रभसरेः स्वाध्यायम् [४२७ इति नुतः श्री विजयप्रभो भक्तित स्तर्कयुक्त्या मया गच्छनेता । श्रीयशोविजयसम्पत्करः कृतधिया मस्तु विघ्नापहः शत्रुजेता ॥श्रोषिजय०७॥ समाप्तमिदं श्री विजयप्रभसूरेः स्वाध्यायम् ॥ ॥ अहम् ॥ श्री यशोविजयोपाध्याय विरचितं शत्रुञ्जयमण्डनश्रीऋषभदेवस्तवनम् । -(*)आदिजिनं वन्दे गुणसदनं, सदनन्तामलबोधम् । बोधकतागुण विस्तृतकीर्ति, कीर्तितपथमविरोधम् ॥ आदि. ॥१॥ रोधरहितविस्फुरयोग, योगं दधतम भङ्गम् । भनयव्रजपेशलवाचं, याचंयमसुखसङ्गम् ॥ आदि. ॥२॥ सङ्गतपदशुचिषचनतरङ्ग, रङ्ग जगति ददानम् । दानसुरद्रुममञ्जुलहृदयं, हृदयङ्गम गुणभानम् ॥ आदि. ॥३॥ भानन्दितसुरवरपुन्नाग, नागरमानसहमम् । हंसगति पञ्चमगतिघासं, पासवधिहिताशंसम् ॥ आदि० ॥२॥ २ "-त्रुनेता" प्रत्यन्तरे ।।
SR No.032081
Book TitleGurjar Sahitya Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJinshasan Raksha Samiti
Publication Year
Total Pages682
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy