________________
४-स्वाध्याय विHIT : श्री विजयप्रभसूरेः स्वाध्यायम् [४२५ ઉસ પણ રજ ટલે, જે જિન મારગ અજુઆલે; ઈમ બેલે ગચ્છાચાર, ગુરૂજ્ઞાની જગદાધાર. ૮ જ્ઞાની છે કેવલી-કલ્પ, એ કલ્પભાગને જલ્પ, જે શુદ્ધ-કથક ગુણધારી, તે સદ્દગુરૂની બલિહારી. ૯
मत थाएसो कुगुरुसज्झाओ, जिनवयणाउ फुडं भणिओ । मिरि णयविजयमुणीणं, सीसेण जणाण बोहट्टा ॥ १ ॥
–આ કુગુરૂપરની સજઝાય શ્રી નયવિજયમુનિને શિષ્ય લોકના બોધ અથે શ્રી જિન વચન થકી ફુટપણે કહી છે.
॥ अहम् ॥ न्यायाचार्यश्रीयशोविजयोपाध्यायविरचितं श्री विजयप्रभसूरेः स्वाध्यायाम् ।
-(*)श्रीषिजयदेवसूरीशषट्टाम्बरे,
जयति विजयप्रभम्ररिरर्कः । येन बैशिष्टय सिद्धिप्रसङ्गादिना,
निगृहे योगसमवायतर्कः ॥ श्रीविजय. १ ॥ ज्ञान मेकं भवद् विश्वकृत् केवलं,
दृष्टबाधा त कतरि समाना ।
१ निपूर्व कस्य गृहातेर्धातोः परोक्षारूपम् ।
२ "भवतु लि-" प्रत्यन्तरे ।