________________
( ३०१) श्रीविक्रमार्क० समयातीत संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ रोहिणी नक्षत्रे गांधी गोत्रे साधाणी वंशे सा० पदमा भार्या पदमलदे तत्पुत्र सा० सोचा भार्या सोचादे तत्पुत्र सा० गोल भार्या केसरदे सा० राहु भार्या रहिवदे गोलपुत्र सोहनपाल राहुपुत्र श्रीकरण वृद्ध भ्राता सा० षेतसी सा० लावाल सा० षेतसी पुत्र सा० अमोपाल सा० राजपाल नेमनाथ. बिंब प्रतिष्ठापितम् ॥
( ३०२) (१) ॥ श्री विक्रम समयात् सं० १६७१ वर्षे वैशाष सुदि ३ शनौ ॥ श्रीमत्क्षीराब्धि लोलक(२) ल्लोलडिंडीरपिंडप्रसरसरसशारदशशांककिरणसुयुक्तिमौक्तिकहारनिकरधवलय(३) शोभिः पूरितदिङमंडलसकलधर्मकर्मनीतिप्रवृत्तिकरणप्राप्ताशेषभुवनप्र(४) सिद्धिनानाशास्त्रोत्पन्नप्रबलबुद्धिप्राग्भारभावितांतःकरणाश्वपतिगजपतिछत्रपति(५) प्रणतपादारविदद्वंदप्रथिततनुद्मवभव्यभुजादंडचंडप्रचंडकोदंडखंडितानेकका(६) छिन्यतमकुशितारिप्रकरतरवशीकृताखिलखडभूपालमौलिसंधृतनि देशाधिशेषधर्म(७) शर्माधिकावाप्तसत्कीर्तिनिःशेषसार्वमौमशार्दूलसमस्तमनुजाधिपत्यपदवीपौ(८) लोमीपरिरंभमुनाशीरविजयराज्ये । उसवाल ज्ञातीय लोढा गोत्रे आंगाणी संघवी (९) रेषा तद्भार्या श्रा० रेषश्री तत्पुत्र श्री कुंरपालसोनपालाख्याः । तेषां प्रागुक्तमासीयुत (१०) प्रतिष्ठाया ॥ स्तन्नाम्ना प्रतिमा द्वय प्रतिष्ठा गतः संघेशैः स्वपितृणाम् धर्म चिंतामणि (११) पार्श्वनाथ बिंब प्रतिष्ठापितं । अंचलगच्छेश श्री धर्ममूर्तिसूरि पट्टालंकार पूज्य (१२) श्री ५ कल्याणसागरसूरीणामुपदेशेन ॥
(मस्तकपर) पातिसाह सवाई श्री जहांगीर सुरत्राण
(१) संवत् १६७१ वर्षे वैशाष सुदि ३ शनौ उसवाल ज्ञाती(२) य लोढा गोत्रे आंगाणी सं० रुषभदास तद्भार्या श्रा० । (३) रेषश्री तत्पुत्रप्रवरैः श्री कुंरपाल सोनपाल सं(४) घाधिपः सुत सं० संघराज रूपचंद चतुर्भुज धन(५) पालादियुतैः श्री अंचलगच्छे पूज्य श्री ५ धर्ममूर्ति (६) सरि पट्टे श्री कल्याणसागर सूरीणामुपदेशेन (७) विद्यमान श्री अजितनाथ बिंब प्रतिष्ठापितं ॥ श्रीरस्तु ॥
(मस्तकपर) पातिसाह श्री जहांगीर विजय राज्ये । (૩૦૧) ઉપરની મૂર્તિની પલાંઠીની બન્ને બાજુ તથા પાછળના ભાગને લેખ. (૩૦૨) લખનૌના શ્રી ચિંતામણિપાર્શ્વનાથજીના મંદિર(સુંધિટેલા)ને મૂલનાયકની ચરણ
ચકી ઉપરને લેખ. (3०3) थी (३०८) 6५२।७ महिनी प्रतिभामा ५२ना मो.