________________
( २९६ ) ॥ श्रीमत् संवत् १६७१ वर्षे वैशाष शुदि ३ शनौ रोहिणी नक्षत्रे आगरावास्तव्योपकेस ज्ञाती लोढागोत्रे गाणीवंसे सा० राजपाल भार्या राजश्री तत्पुत्र सं० ऋषभदास भा० श्रा० रेषश्री तत्पुत्र संघाधिप सं० कुंरपाल सं० सोनपालाभ्यां तत्सुत सं० संघराज सं० रुपचंद सं० चतुर्भुज सं० धनपालादि युतैः श्री अंचलगच्छे पूज्य श्री धर्ममूर्तिसरि तत्पट्टे पूज्य कल्याणसागरसूरीणामुपदेशेन विद्यमान श्री वीरजिनबिंब प्रतिष्ठापितं ॥ श्री रस्तु ।।
( २९७ ) श्रीमत्संवत १६७१ वर्षे वैशाष सुदि ३ शनौ श्री आगरा वास्तव्योसवाल ज्ञातीय लोढा गोत्रे गाणी वंशे सं० ऋषभदास भार्या रेषश्री तत्पुत्र श्री कुरपाल सोनपाल संघाधिपे स्वानु. जवर दुनीचंदस्य पुण्यार्थ उपकाराय श्रीअंचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीअदिनाथबिंबं प्रतिष्ठापितं ॥
( २९८) सम्वत् १६७१ वर्षे वैशाख शुक्ला ३ शनौ श्री आगरादुर्गे ओसवालवंशीय लोढागोत्रे ....ण....वंशे सा० प्रेमन भार्या शक्तादे पुत्र सा० भट्टदेव भा० मुक्तादे पुत्र सा० रजाकेन श्री अञ्चलगच्छे भ० श्री कल्याणसागरसूरीणामुपदेशेन श्री वासुपूज्यबिंबं प्रतिष्ठापितं संघवी कूरपाल सौनपाल प्रतिष्ठाय (याम् ।)
( २९९ ) ___ सं० कुंरपाल सोनपाल प्रतिष्ठाया( याम् ) श्रीमत्संवत् १६७१ वर्षे वैशाख सुदि ३ शनौ आगरा दुर्गे उसवाल ज्ञातीय अंगावंशे सा० जीणा भा० जीणश्री पुत्र सा० पेमन भार्या शक्तादे पुत्र सा० घेतसी सा० तेजसी पुत्र सा० कल्याणदासेन अंचलगच्छे पूज्य श्री कल्याणसागरसूरीणामुपदेशेन सुपास बिंबं प्रतिष्ठापितम्
( ३००) संवत् १६७१ वर्षे गांधी गोत्रे साघाणीवंशे सा० गोल सा० राहुकेन श्रीमदंचलगच्छे पूज्य श्री धर्ममूर्तिसूरि श्रीकल्याणसागरसूरीणामुपदेशेन नेमनाथ बिंबं प्रतिष्ठितम् ।
(मस्तकपर) पातिसाह श्री जहांगीरविजयराज्ये ।
(૨૬) અયોધ્યાના શ્રી અનંતનાથ જિનાલયની પાષાણુની પ્રતિમા ઉપરના લેખ. (૨૭) મિર્ઝાપુરના પંચાયતી મંદિરની પ્રતિમા ઉપરનો લેખ. (२६८) थी (३००) माजराना हि२ महिनी प्रतिमा ५२ना बेमो.