________________
(२९०) सम्बत १६७१ श्री आगरा वास्तव्य ओसवाल ज्ञातीय लोढा गोत्रे गाणी वसे सं० ऋषभदास भार्या सुः रेषश्री तत्पुत्र संघराज सं० रूपचन्द चतुर्भुज सं० धनपालादि युते श्रीमदंचलगच्छे पूज्य श्री ५ धर्ममूर्तिसूरि तत्पट्टे पूज्य श्रीकल्याणसागरसूरीणामुपदेशेन विद्यमान श्री विसाल जिनबिंब प्रति............।
( २९१ ) संवत १६७१ वर्षे ओसवाल ज्ञातीय लोढ़ा गोत्रे गाणी वंसे साह क्रूरपाल सं० सोनपाल प्रति० अंचलगच्छे श्रीकल्याणसागरसूरीणामुपदेशेन वासुपूज्यबिंब प्रतिष्ठापितं ॥ ।
( २९२) ॥ श्रीमत्संवत १६७१ वर्षे वैशाष सुदि ३ शनौ आगरा वास्तव्योसवाल ज्ञातीय लोढा गोत्रे गाणीवंसे संघपति ऋषभदास भा० रेषश्री पुत्र सं० क्रुरपाल सं० सोनपाल प्रवरौ स्वपितृ ऋषभदास पुन्यार्थ श्रीमदंचलगच्छे पूज्यश्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीपद्मप्रभुजिनबिंबं प्रतिष्ठापितं सं० चागाकृतं ।
( २९३ ). श्रीमत्संवत १६७१ वर्षे वैशाख सुदि ३ शनौ श्री आगरा वास्तव्य उपकेस ज्ञातीय लोढा गोत्रे सा० प्रेमन भार्या शक्तादे पुत्र सा० षेतसी लघुभ्राता सा. नेतसी युतेन श्रीमदचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीवासुपूज्यबिंबं प्रतिष्ठापितं सं० Qरपाल सं० सोनपाल प्रतिष्ठितं ।
( २९४) श्रीमत्संवत् १६७१ वर्षे वैशाष सुदि ३ शनौ श्री आगरा नगरे ओसवाल ज्ञाती लोढा गोत्रे गाणी वंसे सा० पेमन भार्या श्री शक्तादे पुत्र सा० षेतसी भा० भक्ताद पुत्र सा०सांग-श्रीअंचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीविमलनाथबिंबं प्रतिष्ठितं सा० Qरपाल.............
___ ( २९५ ) संघपति श्री क्रूरपाल सं० सोनपालः स्वमातृ पुण्यार्थ श्रीअंचलगच्छे पूज्य श्री ५ श्री धर्ममूर्तिसूरि पट्टाम्बुज हंस श्री ५ श्रीकल्याणसागरसूरीणामुपदेशेन श्रीपार्श्वनाथबिंबं प्रतिष्ठापित पुज्यमानं चिरं नंदतु ।
(૨૯૦) પટણા(પાટલીપુત્ર)ના વિશાલજિનના મંદિરના મૂલનાયકની પાષાણની પ્રતિમાનો લેખ. (૨૯૧) થી (૨૫) ઉપરોક્ત જિનાલયની પાષાણની મૂર્તિઓ તથા ચરણે ઉપરના લેખ.