________________
४९
( २१५ )
सं० १५४७ वर्षे माघ शु० १३ रवौ श्रीगूर्जरज्ञातीय मं० आसा भा० टबकू सुत मं० वयजा भा० मली सु० मं० भ० भा० कर्माई मं० भूपति भा० अकू सुत मं० सिवदास भा० कीबाई प्र० कुटुंबयुतेन श्रीअंचलगच्छे श्रीसिद्धांत सागर सूरीणामुपदेशेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
( २१६ )
सं० १५४७ वर्षे वैशाखसुदि ३ सोमे प्राग्वाट ज्ञातीय डीसावास्तव्य व्य० लखमणेन भा० रमकु पुत्र लींचा तेजा जिनदत्त सोमा सूरा युतेन स्वश्रेयोर्थ श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं अंचलगच्छे श्री श्रीसिद्धांतसागरसूरिभिः । व्य० लखमणेन भा० रमकु पुत्र लींबा भा० टमकू ।
( २१७ )
संवत् १५४८ वर्षे माघ शुदि ४ अनंतमे श्रीमंडपदुर्गे श्रीश्रोवंशे सोनी श्री मांडण भार्या भोली पुत्र सोनी श्री सिंधराज भार्या संसादे सुश्राविकया समस्त कुटुंब सहितया स्वश्रेयोर्थं श्रीअंचलगच्छेश श्रीसिद्धांत सागरसूरीणामुपदेशेन मूलनायक श्री चंद्रप्रभस्वामि मुख्यचतुर्विंशति पट्टः कारापितः । प्रतिष्ठितः श्रीसंघेन ॥
( २१८ )
सं० १५४८ वर्षे माघ शुदि ५ सोमे पारकर वा० उएस वंशे महाशाखीय सा० पादा भा० मेचू पु० ईसरकेन भा० अहिवदे पु० मुहणाडगरयकरसी सहितेन स्वश्रेयोऽर्थं श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंबं का० प्र० श्रीसंघेन मोरबीप्रामे ||
( २१९ )
संवत् १५४८ वर्षे माघ शुदि ४ अनंतर ५ सोमे गोघिरा वास्तव्यः श्रीमालज्ञातीय लघुसाजनिक मं० धना भार्या मांकू सुत मं० सादा सुभावकेण भार्या भोली सुत माधव भ्रात्रि मं० सूरा मं० परबत मं० सिंघा सहितेन स्वश्रेयोऽर्थं श्रोअंचलगच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन श्री आदिनाथमूलनायकं चतुर्विंशति पट्टः कारितः प्रतिष्ठितः श्रीसंघेन ॥
(૨૧૫) સુરતના સગરામપુરાના દહેરાસરની ધાતુપ્રતિમા ઉપરના લેખ. (૨૧૬) થરાદના શ્રી આદિનાથ ચૈત્યની ધાતુપ્રતિમા ઉપરના લેખ.
(૨૧૭) રાંધેજાના શ્રી મલાખી દીપચંદના ઘર દેરાની ધાતુચાવીશી ઉપરનેા લેખ. (२१८) अभंहावाहना श्री महावीरस्वाभीना हेरासर (रीथीरोड)नी धातुप्रतिभा उपरनो सेय, (२१८) अलातना श्री शांतिनाथ निनाढ्य ( हताज पाओ ) नी धातुयोवीशी उपरना बेम
६