________________
(२२०) सं० १५४९ वर्षे आषाढ.मासे शुक्ल पक्षे १ सोमे कर्णावती वास्तव्य प्राग्वाट ज्ञा० प० सहसा भा० सहसादे प० आसधीरकेन भा० रमादे श्रेयोर्थ श्रीअंचलच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीवासुपूज्यबिंब का. प्र श्रीसंघेन ॥
(२२१) सं० १५५१ वर्षे पोष शु० १३ शुक्रे श्रीपत्तने श्रीश्रीवंशे श्रे० चांपा भा० भरमी पुत्र वनाकेन भा० धनी पुत्र प० कर्मसी ५० लटकण भा० पूराई पु० कर्मसी भा० कर्मा दे पुत्र तिहुणसी प० महुण प्रमुख परिवार युतेन श्रीसुविधिनाथबिंब' श्रीअंचलच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन का० प्र० श्रीसंघेन चिरं नंदतात् ॥ (पंचतीर्थी)
( २२२ ) सम्वत १५५१ वर्षे पोष सुदि १३ शुक्रे श्रीश्रीवंशे सा० अदा भा० धर्मिणि पुत्र सा० वस्ता सा० तेजा सा० पीमा सा० तेजा भार्या लीलादे सुश्राविकया स्वपुण्यार्थं श्रीशान्तिनाथ - बिंब श्रीअंचलगच्छेश श्रीमत् श्रीसिद्धान्तसागरसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीपत्तननगरे श्रीसङ्घन ॥ श्रीः ॥
( २२३ ) संवत् १५५१ वर्षे वैशाख शुदि १३ गुरौ श्रोओएसवंशे वागडीआ शाखायां सा० साजण भार्या सुहडादे सुत सा० वयजा सुश्रावकेण भार्या पदमाई सुत सा० श्रीपति वृद्ध भ्रातृ सा० सहिजा सहितेन श्रीअंचलगच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसंभवनाथबिंब' कारितं प्रतिष्ठितं श्रीसंघेन श्रीभूयात् श्रीस्तंभतीर्थ नगरे ।
(२२४) संवत् १५५१ वर्षे वैशाख शुदि १३ गुरौ श्रीश्रीमाल ज्ञातीय सं० भोटा सं० कुंअरि पुत्र सं० पोचा सुश्रावकेण भा० राजू पु० थावर भ्रातृ रंगा भा० रंगादे मुख्य कुटुंब युतेन सं० पाचा श्रेयोऽर्थ श्रीसुविधिनाथबिंब कारितं श्रीअंचलगच्छे श्रोसिद्धांतसागरसूरीणामुपदेशेन प्रतिष्ठितं श्रीसंघेन धंधूका नगरे । (२२०) शतान dिralaयनी धातुप्रतिमा पर म. (૨૧) પાટણના કનાસાના મોટા દેરાસરમાં મૂલનાયક શ્રી શાંતિનાથજીના ગભારાની ધાતુ
પંચતીથી ઉપરને લેખ. (૨૨૨) કલકત્તાના શ્રી મહાવીરસ્વામીના મંદિર(માણિકતલા)ની મૂર્તિ ઉપરને લેખ. (૨૩) ખંભાતના શ્રી શાંતિનાથ જિનાલય(ઊંડી પિળ)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૨) ખંભાતના શ્રી પાર્શ્વનાથજિનાલય(માણેક ચેક)ની ધાતુપ્રતિમા ઉપરને લેખ.