________________
( २१० ) संवत् १५४५ वर्षे माघ शु० १३ बु० लघुशाखा श्रीमाली वंशे मं० धोघल भा० अकाई सुत मं० जीवा भा० रमाई पु० सहसकिरणेन भा० ललनादे वृद्ध भा० इसर काका सुरदास सहितेन मातु श्रेयसे श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे ।
( २११ ) सं० १५४५ वर्षे ज्ये० शु० १० श्रीश्रीवंशे श्रे० नरपति भा० जीविणि पु० श्रे० लखराजकेन निजकुटुंबसहितेन निजश्रेयोर्थ अंचलगच्छे सिद्धांतसागरसूरीणामुप० शांतिबिंब का० प्र० अमदावादे ।।
( २१२ ) सं० १५४७ वर्षे माघ शुदि १३ श्रीमाल ज्ञा० श्रे० चांपा भा० पांचू सु० श्रे० हेमा भा० धर्माई सु० श्रे० कालिदासेन भा० हर्षाई सहितेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणा मुपदेशेन श्रीसुविधिनाथचिंबं का० प्र० श्रीसंघेन ॥
(२१३)
सं० १५४७ माघ श्रीओसवाल ज्ञा० सा० धाठा भा० आल्ही सु० कान्हाकेनभगिनी बाई घांधी युतेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीशीतलनाथबिंबं का० प्र० ॥
( २१४ )
सं० १५४७ माघशुदि १३ रवौ श्रीमालीज्ञातीय मंत्रि रयणयर भा० सूदी सुत मं० सूरा भा० टबकू सु० मं० भूभव सहितेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीशांतिनाथबिबं कारितं प्रतिष्ठितं श्रीसंधेन ॥
(૨૧૦) પુરના સુપાર્શ્વનાથજીના પંચાયતી મોટા મંદિરની પંચતીર્થી ઉપરને લેખ. (૨૧૧) અમદાવાદના સેદાગરની પાળના દેરાસરની ધાતુપ્રતિમા ઉપરને લેખ. (ર૧૨) અમદાવાદના શ્રી મહાવીર સ્વામીના દેરા(રીચીડ)ની ધાતુપ્રતિમા ઉપરના લેખ. (૨૧૩) અમદાવાદના શ્રી શાંતિનાથજીના દેરા(શ્રી શાંતિનાથજી પાળ)ની ધાતુમૂર્તિને લેખ(૨૧) તળાજાના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.