________________
( १२९) ___ संवत् १५२१ वर्षे आषाढशुदि ३ गुरौ ओसवंशे सा० खीमा भा० खीमादे पुत्र सं० करणा भा० सोमी पुत्र सं० श्रीवंतेन भा० पल्हाई प्रमुखकुटुंबसहितेन श्रीअंचलगच्छे श्रीगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन स्वपितृपूर्वजश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीरस्तु ।
( १३० ) संवत् १५२१ वर्षे आषाढशुदि १० गुरौ श्रीश्रीवंशे श्रे० रता भार्या लबकू पुत्र हेमा सुश्रावकेण भा० मल्हाई भ्रा० भोजा भा० धनी सहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छाधीश्वर श्री. जयकेसरिसूरीणामुपदेशेन श्रीअजितनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन सीगीवाडाग्रामे ॥
( १३१) सम्वत १५२२ धर्षे कार्तिक वदि ५ गुरौ श्री उएस वंशे । स० घड़ीया भार्या कपूरी पुत्र स० गोवल भा० लखमादे पुत्र खेताकेन भातृ पितृ पितृव्य मातृ श्रेयसे श्रीअंचलगच्छाधिराज श्री श्री जयकेशरिसूरीणामुपदेशेन श्री चंद्रप्रभबिंब कारितं प्रतिष्ठितं श्रीसङ्घन ॥ कच्छदेशे धमडका ग्रामे ॥ श्री ॥
( १३२ ) संवत् १५२२ वर्षे माघ वदि १ गुरौ श्रीश्रीवंशे श्रे० अर्जुन भा० अहवदे पुत्र श्रे० पाता भा० अरधू पुत्र श्रे० कालाकेन भा० भावलदे सहितेन स्वश्रेयसे श्रीश्रीअंचलगच्छाधिराज श्री जयकेसरिशूरीणामुपदेशेन श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन । जंबूनगरे ।
( १३३ ) संवत् १५२२ वर्षे माघ वदि १ गुरौ श्रीश्रीवंशे श्रे० अर्जुन भा० अहवदे पुत्र श्रे० पाता भा० अरधू पुत्र श्रे० कालाकेन भा० भावलदे सहितेन लघुघ्नात श्रे० हीराश्रेयसे श्री. अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૧૨૯) ખંભાતના શ્રી સેમપાર્શ્વનાથજિનાલય( સંઘવી પાડે ) ની ધાતુમૂર્તિ ઉપ
રને લેખ. (૧૩૦) ખંભાતના શ્રી સંભવનાથજિનાલય (એલપીપળો)ની ધાતુમૂર્તિ ઉપરને લેખ. (१३१) ४६४त्ताना श्रीय अनुस्वामी (माणित) नी प्रतिमा पर म. (૧૩૨) વડેદરાના શ્રી પાર્શ્વનાથજિનાલય (ફતેહપુરા) ની ધાતુ પ્રતિમા ઉપરને લેખ. (૧૩૩) ખંભાતના શ્રી વાસુપૂજ્ય જિનાલય (માણેકચોક) ની ધાતુમૂતિ ઉપર લેખ.