________________
सं० १५२२ वर्षे फागुण शुदि ३ सोमे श्रीडहरवाला वास्तव्य श्रीश्रीमाल ज्ञातीय श्रे० गोगन भार्या कउतिगदे सुत श्रे० आसा भार्या सांऊ सुश्राविकया सुत श्रे० कडूआ श्रे० चीवा श्रे० चांगा प्रमुख कुटुंब सहितया आत्मनः कुटुंबस्य च श्रेयोडर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीः ॥
( १३५ ) सं० १५२२ वर्ष फागुण शुदि ३ सोमे श्रीप्राग्वाट ज्ञा० सा० पासा भा० वल्हादे धर्मपुत्री शंगारदे सुश्राविकया समस्त कुटुंबसहितया निजश्रेयोऽर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेनश्रीकुंथुनाथबिंब का० प्र० श्रीसंघेन मंडपमहादुर्गे ।।
( १३६ ) सं० १५२२ वर्षे फागुण शुदि ३ सोमे डहरवाला वास्तव्य श्रीश्रीमाल ज्ञातीय श्रे० गोगन भार्या कउतिगदे सुत श्रे० आसा भार्या सांकुं सुश्राविकया सुत श्रे० कडूआ चीबा चांगा प्रमुख कुटुंब सहितया आत्मनः कुटुंबस्य च श्रेयोर्थ श्रीअंचलगच्छेश श्रोजयकेसरिसूरीणामुपदेशेन श्रीकुंथुनाथ चतुर्विशति पट्टः कारितः प्रतिष्ठितः श्री संधेन ॥ श्री
( १३७ ) संवत् १५२३ वर्षे वैशाख सुदि ११ बुधे श्रीप्राग्वाटवंशे सा० गांगदे भा० कपूराई पुत्र सा० वछराज सुश्रावकेण भा० पांचो पुत्र वस्तुपाल युतेन स्वश्रेयोर्थ श्रीअंचलगच्छेश श्राजयकेसरीसूरीणामुपदेशेन श्रीविमलनाथबिंब कारितं प्रतिष्ठितं संधेन ।
( १३८ ) संवत् १५२३ वर्षे वैशाख वदि ४ गुरौ श्रीओएस वंशे ॥ सा० सायर भा० सिरीयादे पुत्र सा० महिराजेन भा० सोनाई पुत्र धणपति हला पौत्र कुंरपाल युतेन पत्नी श्रेयोर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं श्रीसंघेन पत्तने । (૧૩૪) ખંભાતના શ્રી સીમંધરસ્વામીજિનાલય(ખારવાડ)ની ધાતુમૂર્તિ ઉપરને લેખ. (૧૩૫) અમદાવાદના શ્રી શાંતિનાથજીની પિળના શ્રી શાંતિનાથજીના દેરાની ધાતુપ્રતિમા
ઉપરનો લેખ, (૧૬) લીંબડીના જૂનાં મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૬૩૭) ખુડાળા(જોધપુરના ગોડવાડે વિભાગના)ગામના જૈનમંદિરની પ્રતિમા ઉપરને લે, (૧૩૮) લીંચના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ.