________________
( १२४ )
सं० १५२० वर्षे चैत्र शुदि ८ शुक्रे । श्रीश्रीमालज्ञातीय महं० सहद सुत महं० देईया भार्या देल्हण सुत प्र० साजण मं० जूठा म० नारद सहतेन पितृव्य सहजाम (नी) मित्त आत्मश्रेयोर्थ श्रीकुंथुनाथबिंबं कारितं प्रतिष्ठितं विधिपक्षे श्रीजयकेसरसूरिभिः ॥
२३
( १२५ )
संवत् १५२० वर्षे वैशाष सुदि ३ सोमे श्रीश्रीमाल ज्ञातीय बेट वास्तव्य महं० भीमा सु० मं० गोदा मं० कान्हा मं० धर्म्मसी भार्या अरधू महं० राणा भार्या रत्नादे सुत ३ प्र० मं० धर्मसी सुत मं० परबत लाला मं० लक्ष्मण सहितेन । श्रीअंचलगच्छाधीश्वर श्री श्रीजयकेसरिसूरीणामुपदेशेन || श्रीसीतलनाथबिंबं कारि० ॥ श्रीवित श्रीसंघेन ॥
( १२६ )
संवत् १५२० वर्षे वैशाष सुदि ५ बुधे श्रीश्रीवंशे मं० जावड भा० पोमी पुत्र मं० The भार्या रामति सहितेन स्वश्रेयोर्थं श्रीश्रीश्री अंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्री शांतिनाथ बिंब' कारितं प्रतिष्ठितं श्रीसंघेन
•
( १२७ )
सं० १५२० वर्षे वैशाख सुदि ५ बुधे श्रीश्रीवंशे ठ० कान्हा सुत सारंग भा० हरखू पुत्र महीराज सुश्रावकेण भा० कुंआरि भ्राता सिवा सिंहा चउथा पु० जेठा सहितेन पितृमातृश्रेयोर्थ अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं संघेन ।
( १२८ )
संवत् १५२१ वर्षे वैशाख शुदि ६ बुधे श्रीप्राग्वाटवंशे लघुसंताने श्रे० भरमा भा० छाली पुत्र दीनानाम्ना जीवासुश्रावकेण भा० कूंअरिभ्रातृ सदा चांदा चांगा सहितेन निजश्रेयोऽर्थ * श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૧૨૪) જામનગરના શ્રી આદિનાથજિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૧૨૫) કાળીયાકના દેરાસરની ધાતુમૂર્તિ ઉપરનેા લેખ.
(૧૨૬) ચિત્તોડના મેાટા ઋષભદેવના મદિરની ધાતુમૂર્તિ ઉપરને લેખ. (१२७) थराहना श्री विभवनाथ चैत्य ( देशाई सेरी ) नी धातुभूर्ति उपरना बेम. (१२८) अ'भातना श्री शांतिनाथनिनालय ( ताजवाडे ) नी धातुभूर्ति उपरना बेम.