________________
( ११९ )
संवत् १५१९ वर्षे माघ वदि ९ शनौ श्री उएसवंशे लालणशाषायां सा० सायर भा० पोमादे पु० घिरीयाकेन भा० हीरू भ्रातृ धीरंण पु० अजासहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री ॥
( १२० )
सं० १५२० वर्षे मार्ग० शुदि ९ शनौ श्रीप्राग्वाटज्ञातीय मं० राउल भा० फालू सुत नारद भा० अमकू सुश्राविकया सुत पहिराज त्रंबकदास युतया स्वभर्तुः श्रेयोऽर्थं श्रीअंचलगच्छेश श्रीजय के सरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
( १२१ )
संवत् १५२० वर्षे मार्ग० शुदि ९ शनौ श्री ओएस वंशे सा० अदा भा० हीरू पुत्र सा० हांसा सुश्रावकेण भा० करमाई पुत्र साह सहिसकिरण द्वितीयं भार्या कपूराई सहितेन स्वश्रेयसे श्रीअंचलगच्छाधिराज श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे ॥
( १२२
सं० १५२० वर्षे माघ शुदि ५ शुक्रे श्रीश्रीमालवंशे सो० मना भा० रांभू पु० सो० सामल भा० चांपू पुत्र सो० सिंहा सुश्रावकेण भार्या वाल्ही वृद्ध भ्रातृ सो० वाधा तत्पत्नी रामति पुत्र तेजपाल प्रमुख समस्त कुटुंब सहितेन श्रोअंचलगच्छे श्रीगच्छनायक श्रीजयकेसरिसूरिगुरूपदेशेन स्वश्रेयसे श्री आदिनाथ चतुर्विंशति पट्टः कारितः श्रीसंघेन प्रतिष्ठितः ॥
( १२३ )
सं० १५२० वर्षे माघ शुदि १३ खौ श्रीओएसवंशे सा० रूदा भा० देल्ही पु० सा० साहसा भाकरमिणि सुश्राविकया पुत्री नाऊ सहितया निजश्रेयसे श्रीअंचलगच्छे श्रीजयकेसरिसूरि उपदेशात् श्रीनमिनाथबिंबं का० प्र० श्रीसंघेन ॥
(૧૧૯) જામનગરના વમાનશાહના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરનેા લેખ. (१२०) वडोहराना દાદાપાર્શ્વનાથજી(નરસિંહજીની પેાળ)ના દહેરાસરની ધાતુમૂર્તિ
ઉપરના લેખ.
(१२१) अलातना श्री सीम'धरस्वाभीनिनासय ( मारवाडी ) नी धातुभूर्ति उपरनो सेम. (१२२) भेडाना श्री शांतिनाथ निनाय (शेडवाड )नी धातुयोवीशी उपरना बेम. (૧૨૩) અમદાવાદના શ્રી શાંતિનાથજીના દેરાની ધાતુમૂર્તિ ઉપરના લેખ.