________________
( ३६ )
सं० १४८३ वरषे वीशाख वदि १३ गरु ओसवंशे दुधडसाष अंचलगच्छ श्रीजयकीर्त्तिसूरे ( उपदेशेन ) साह लषमसी साह भीमल साह देवल साह सारंग साह झाझा भार्या बाई मेघू साह पूंजा भजा देरी वा कानी ।
( ३७ )
संवत १४८३ वरषे वीशाष वदि १३ गरू उसवंशे दुधडसाषे अंचलगच्छे श्रीजयकीर्त्ति - सूरे (उपदेशेन) साह लषमसी साह भीमल साह देवल साह सारंग सुत साह ढोसा भार्या लखमादे साह चांपा डूंगर साह मोषा देरी करावी सही ।
( ३८ )
संवत १४८३ वर्षे प्रथमवैशाष सुदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टो - द्धरण श्रीजयको र्त्तिसूरीश्वरगुरु (रो) रुपदेशेन सा० सारंग भार्या पन्नापदे पुत्र ठोसा भार्या लषमादे सा० चांपा सा० डूंगर सारंगसुत सा० झांझा भार्या कउतिगदे पुत्र सा० पूंजा देव (ह) बि श्रीदेवगुरुप्रसादात् कारापिता ।
( ३९ )
संवत १४८३ वर्षे प्रथमवैशाष सुदि १३ गुरौ श्री अंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टो. द्धरण श्रीगच्छाधीश्वर श्रीजयकीर्त्तिसूरीश्वर सुगुरूपदेशेन पत्तनवास्तव्य ओसवालज्ञातीय मीठडीया सा० संग्रामसुत सा० सलषणसुत सा० तेजा भार्या तेजलदे तयोः पुत्राः सा० डीडा सा पीमा सा० भूरा सा० काला सो० गांगा सा० डीडा सुत सां० नागराज सा० कालासुत सा० पासा सा० जीवराज सा० जिणदास सा० तेजा द्वितीयभ्राता सा० नरसिंह भार्या कउतिगदे तयोः पुत्रौ सा० पासदत्त सा० देवदत्त श्रीजीराउला श्रीपार्श्वनाथस्य चेत्ये देहरी ३ कारापिता श्रीदेवगुरुप्रसादात् प्रवर्द्धमानभद्रं मांगलिकं भूयात् ॥
(80)
संवत १४८३ वर्षे प्रथमवैशाष शुदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टो. द्धरण श्रीजयकीर्तिसूरीश्वर सुगुरूपदेशने पत्तनवास्तव्य ओसवालज्ञातीय भीठडीया सा० संग्रामसुत सा० सलषण सुत सा० तेजा भार्या तेजलदे तयोः पुत्राः सा० डीडा सा० षीमा सा० भूरा सा० काला सा० गांगा सा० डीडासुत सा० नागराज सा० कालासुत सा० पासा सा० जीव
(૩૬) શ્રી જીરાવલા તીની દેવકુલિકા નં. ૨૮ ઉપરના લેખ. (३७) श्री शवसा तीर्थनी देवड्डुसिडा नं. २८ उपरना बेम. (૩૮) ઉપરાક્ત દેવકુલિકાની ખારશાખ ઉપરના લેખ. (૩૯) શ્રી જીરાવલા તીની દેવકુલિકા ન. ૩૦ ઉપરના લેખ. (૪૦) શ્રી જીરાવલા તીની દેવકુલિકા ન. ૩૧ ઉપરના લેખ.