________________
राज सा० जिणदास सा० तेजा द्वितीयभ्राता सा० नरसिंह भार्या कउतिगदे तयोः पुत्रौ सा० पासदत्त सा० देवदत्त श्रीजीराउलापार्श्वनाथस्यचैत्ये देहरी ३ कारापिता श्रीदेवगुरुप्रसादात् प्रवर्द्धमानभद्रं मांगलिकं भूयात् ॥
(४१)
संवत १४८३ वर्षे प्रथमवैशाख शुदि १६ गुरौ श्रीअंचलगच्छे श्रोमेरुतुंगसूरीणां पट्टो. द्धरण श्रीजयकीर्तिसूरीश्वरसगुरूपदेशेन पत्तनवास्तब्य ओसवालज्ञातीय मीठडीया सा० संग्रामसत सा० सलषणसुत सा० तेजा भार्या तेजलदे तयोः पुत्राः सा० डोडा सा० षीमा सा० भूरा सा० काला सा० गांगा सा० डीडा सुत सा० नागराज सा० काला सुत सा० पासा सा० जीवराज सा० जिणदास सा० तेजा द्वितीयभ्राता सा० नरसिंह भार्या कउतिगदे तयोः पुत्रौ सा० पासदत्त सा० देवदत्त श्रीजीराउला पार्श्वनाथस्य चैत्ये देहरी ३ कारापिता श्रीदेवगुरु प्रसादात् प्रवर्द्धमानभद्रं मांगलिकं भूयात् । सा० डीडा सुत सा० नागराज भार्या नारंगदे आत्मकुटुंब श्रेयसे देहरी कारापिता ।।
(४२) संवत् १४८३ वर्षे श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टे श्रीगच्छाधीश्वर श्रीजयकीर्तिसूरी (णामुपदेशेन) मीठडीया सा०........सा० नरसिंह........श्रा० रूडी (ड्या) आत्मश्रेयसे देहरी कारापिता ।। शुभंभवतु ।
(४३) संवत १४८३ वर्षे वैशाष सुदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टे श्रीगच्छाधीश्वर श्रीजयकीर्त्तिसूरीश्वरसुगुरुपदेशेन मीठडीया सा० तेजा भार्या तेजलदे तयोः सुत सा० डीडा सा० षीमा सा० भूरा सा० काला सा० गांगा सा० डीडासुत सा० नागराज सा० कालासुत सा० पासा सा० जीवराज सा० जिणदास सा० षीमा भार्या षीमादे (व्या) आत्मकुटुंब श्रेयोर्थ देहरी कारापिता ।
(४४) ___ संवत् १४८३ वर्षे प्रथमवैशाख सुदि १३ गुरौ श्रीअंचलगच्छे मेरुतुंगसूरीणां पट्टे श्रीगच्छाधीश्वर श्रीजयकीर्तिसूरीणां उपदेशेन श्रीश्रीमालज्ञातीय श्रीस्तंभतीर्थवास्तव्य परीक्ष अमरा भार्या माऊ तयोः पुत्राः परीक्ष गोपाल परी० राउल प० ढोला भार्या हचकू पुत्री सा० पूना भार्या उंदी परो० सोमा प० राउलसुत भोजा प० सोमासुत आसा हचकू (भ्यां) आत्मश्रेयसे देहरी कारापिता ।
(૪૧) શ્રી જીરાવલા તીર્થની દેવકુલિકા નં. ૩૨ ઉપરને લેખ.. (४२) श्री राम तीर्थनी सिडा न. 33 रन . (૪૩) શ્રી જીરાવલા તીર્થની દેવકુલિકા નં. ૩૫ ઉપરને લેખ. (४४) श्री ससा ताना हेलिडा न. 38 S५२नो वेभ.