________________
( ३० ) ___ सं० १४८१ वर्षे माघ शुदि ५ सोमे अंचलगच्छेश श्रीजयकीर्तिरूरीणामुपदेशेन ऊकेशवंशे सा० पूना भा० मेचू तत्पुत्रेण सा० सोमल श्रावकेण स्वश्रेयोऽर्थ श्रीसुमतिनाथबिंब का० प्र० च सुश्रावक प्रवरैः ॥
( ३१ ) ___सं० १४८१ वर्षे फा० ब० ६ गुरौ........सुत लाखा भा० झबकू........सलेसरि सुत मेरा लखमण धनपाल युतेन........श्रीशांतिनाथबिंब श्रीअंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन श्रेयोर्थ का० प्र०॥
सं० १४८१ वर्षे वैशाष वदि ८ शुक्रे श्रीउकेशवंशे मणी सा० पासड भार्ग पाल्हण देवी सुत सा० सिवाकेन सा० सिधा मुख्य ४ जिनोनुजैः सहितेन स्वश्रेयसे श्रीआदिनाथबिंब श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीन्द्राणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ शुभं भवतु सर्वद। सर्वकुटुम्ब ॥ श्रीः ॥
( ३) संवत् १४८२ वर्षे फागुण............रवौ ऊ० ज्ञा० सं० सहकल भा०.........ण श्रीआदिनाथबि................प्र० अचलगच्छे श्रीजयकीर्तिसू......... ॥
( ३४ )
___ संवत् १४८३ वर्षे द्वि० वैशाख वदि ५ गुरौ श्री श्रीमाल ज्ञा० माहाजनीय महं० सांगा भार्या सुहडादे पुत्र नीबांकेन स्वपितृनाना श्रीसुमतिनाथबिंब' श्रीअंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्री ॥
( ३५ ) . सं० १४८३ वर्षे द्वि० वैशाख वदि ५ गुरौ श्रीप्राग्वाट ज्ञा० व्य० खीमसी भा० सारू पुत्र व्य० जेसाकेन पुत्र वीकन आसाभ्यां सहितेन श्रीमुनिसुव्रतस्वामिबिंब श्रीअंचलगच्छ नायक श्रीजयकीर्तिसूरीणां उपदेशेन कारितं प्रतिष्ठितं श्री संघेन ।।
(૩૦) શ્રી શંખેશ્વર તીર્થના શ્રી પાર્શ્વનાથજીના મંદિરની ધાતુ પ્રતિમા ઉપરને લેખ. (૩૧) અમદાવાદના ચૌમુખજીને દેરાની ધાતુ પ્રતિમા ઉપરને લેખ. (३२) मनारसना समय ना माहिरनी प्रतिमा ५२ने म. (૩૩) જીરાવલાના મંદિરમાં પ્રતિમાને એક પૃષ્ટ ભાગને ખંડિત ટુકડો પડેલો છે તે
ઉપરને લેખ. (૩૪) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરને લેખ. (34) हयपुर (मेवाड) श्री शीतलनाथस्वामीन महिनी प्रतिभा ५२ वेम.