________________
(२४) सं० १५१७ वर्षे फा० श्रीवीरवंशे श्रे० चांपा भार्या जासु पुत्र मालाकेन भ्रा० पद्मिजीभाई सहितेन अंचलगच्छे जयशेखरसूरीणामुपदेशेन स्वश्रेयसे श्रीसुमतिनाथबिंबं का० ॥
( २५ ) __सं० १४७१ वर्षे माघ शु० १० शनौ प्राग्वाटवंशे विसा० २० व्य० दोणशाखा ठ० सोला पु० ठ० पीमा पु० १० उदयसिंह पु० ठ० लडा भा० हकू पु० सा० झांबटेन श्री अंचलगच्छे श्रीमहीतिलकसूरीणामुपदेशेन पित्रोः श्रेयसे श्री मुनिसुव्रतस्वामिबिंबमुख्यश्चतुर्विशतिपट्टः का० प्रतिष्ठितश्च ।
(२६) सं० १४७१ वर्षे माघ शुदि १० शनौ श्रीमाली सा० आसघर भा० तिलू पुत्रेण सा० हांसाकेन पितुः श्रेयसे श्रीअंचलगच्छे श्रीमहीतिलकसूरीणामुपदेशेन श्रोअजितनाथबिंबं कारितं प्रतिष्ठितं च ॥
(२७) सं० १४७१ वर्षे आषाढ शुदि २ रवौ श्री श्रीमाली परी० अमरसीह भा० रूपादे पुत्र परी० धांपा भा० धांधलदे पुत्र परी० भोजण भोलाभ्यां श्रीअंचलगच्छे श्रीजयतिलकसूरीणामुपदेशेन स्वपितुः पितृपितृव्य परी० लाखाकस्य च श्रेयसे श्रीकुंथुनाथमुख्यचतुर्विशतिपट्टः का० प्र०॥
(२८) सं० १४७३ वर्षे वैशाख वदि .७ शनौ श्रीश्रीमाल ज्ञातीय श्रेष्ठि देदा भार्या मचू पुत्र सं० खीमाकेन भार्या खेतलदे संग्राम मुख्यवहु पुत्र सहितेन श्रीधर्मनाथबिंबं सर्वश्रेयोऽर्थं श्रीअंचलगच्छे श्रीगच्छनायक श्रीजयकीर्तिपूरीणामुपदेशेन कारितं प्रतिष्ठापितं च श्रीभवतु ॥
(२९) संवत् १४७६ वर्षे मार्ग० सुदि १० रवौ श्रीउसवाल ज्ञातीय सा० भडा भार्या रामी पुत्र सा० पीमा भा० रूडी सुत सा० नामसीह भार्या मटकू। भार्या नामलदे पुत्र रत्नपाल सहितेन श्री श्रीअंचलगच्छे श्रोगच्छेश श्रीमेरुतुंगसूरीश्वर तत्पट्टे श्रीजयकीर्तिसूरि उपदेशेन श्रीमुनिसुव्रतस्वामिबिबं चतुर्विशतीर्थ कर संयुक्तं कारितं ।। सकल कुटुंब आत्मश्रेयोर्थे । प्रतिष्ठितं श्रीसूरिभिः।। (૨૪) પેથાપુરના બાવન જિનાલયની ધાતુ પ્રતિમા ઉપરનો લેખ. (૨૫) વડોદરાના પટેળીઆ પિળના શ્રી મનમોહનપાર્શ્વનાથજીના દેહરાના ધાતુ વીશી
पट्ट परनप. (૨૬) ખંભાતના શ્રી ચિન્તામણિપાર્શ્વનાથ જિનાલયની ધાતુ પ્રતિમા ઉપરને લેખ. (૨) અમદાવાદના શ્રી ચૌમુખ શાંતિનાથના જિનાલયની ધાતુ વીશી ઉપરનો લેખ. (૨૮) ખંભાતના આરીપાડાના શ્રી શાંતિનાથ જિનાલયની ધાતુ પ્રતિમા ઉપરનો લેખ. , (૨૯) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના જિનાલયની વીશી ઉપરને લેખ.
म.