________________
( ६ )
सं० १४५४ वैशाख वदि ९ खौ श्रीश्रीमाल ज्ञा० परी० देवल भा० देवलदे पु० परि मांडणसुश्रावकेण श्रीअंचलगच्छे श्रीमहेन्द्रसूरीणामुपदेशेन पितृमातृश्रेयोऽर्थ श्रीविमलनाथबिंबं का प्र० श्रीसूरिभिः ॥
(
७ )
सं० १४४५ वर्षे का० व० ११ खौ प्राग्वाट ज्ञा० महं० सलषा भा० सलषणदे सु० मं० भादान श्रीआंचलिक श्रीमेरुतुंगसूरीणामुपदेशेन आत्मश्रेयसे श्रीपार्श्वनाथवित्र का० प्र० श्रीसूरिभिः ।
( ८ )
संवत् १४४६ वर्षे जेठ वदि ३ सोमे श्रीअंचलगच्छेश श्रीमेरुतुंगसूरीणामुपदेशेन ऊकेशवंशे सा० रामा सुतेन सा० काजाकेन पितृश्रेयसे श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं च श्रो सूरिभिः ॥
( ९ )
संवत १४४७ वर्षे फागुण सुदि ९ सोमे श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणामुपदेशेन शानापति ज्ञातीय मारू ठ० हरिपाल पत्नी सूहब सुत मा० देपालेन श्रीमहावीर बिंबं कारितं । प्रतिष्ठितं च श्रीसूरिभिः ||
( १० )
संवत् १४४९ वर्षे वैशाख सुदि ६ शुक्रे अंचलगच्छे श्रीमेरुतुंगसूरीणामुपदेशेन शाळा ठ० राणा भा० भोली सुत ठ० विक्रमेन स्वपित्रोः श्रेयसे श्रीमहावीर (पंचतीर्थी ) बिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।
( ११ )
सम्वत १४४९ आषाढ़ सुदि २ गुरौ श्रीअंचलगच्छे उकेश वंशे गोखरू गोत्रे सा नाहू भार्या तिहुणसिरि पुत्र सा० नागराजेन स्वपितुः श्रेयसे श्रीशान्तिनाथबिंबं कारितं प्रतिष्टितश्च श्री सूरिभिः ।
(૬) અમદાવાદના શ્રી શાંતિનાથજીની પાળમાં શ્રી શાંતિનાથજીના દેરાની ધાતુ પ્રતિમા उपरना बेम
(૭) વડાદરાના શ્રી મહાવીરસ્વામીના દહેરાસરની ધાતુ પ્રતિમા ઉપરના લેખ.
(८) बथना हेरासरनी धातुभूर्ति उपरना बेम.
(૯) દિનાજપૂરના જિનાલયની ધાતુમૂર્તિ ઉપરના લેખ.
(१०) वात्यम (द्वियोहर ) ना येत्यनी धातुनी पंचतीर्थी उपरना बेम.
(૧૧) કલકત્તાના મેાટા બજારના શ્રી ધર્મનાથસ્વામીના પંચાયતિ મદિરની ધાતુ પ્રતિમા ઉપરના લેખ.