________________
(१२) संवत् १४५२ वर्षे वैशाख सुदि ५ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणामुपदेशेन सं० बाल्हा सुत सं० लषमासीह युतेन सं० बोडाकेन पितृ................सं० पासड़ श्रेयोर्थ श्री बासपूज्यबिंब कारितं श्रीसूरिभिः प्रतिष्ठितं च ॥
( १३ ) ___ सं० १४५२ वर्षे अषाढ वदि १३ डीसावाल ज्ञातीय व्य० चांपाकेन भा० संसाहदे पुत्र आसादि युतेन पु० राजा श्रेयसे श्रीवासुपूज्य बिंबं का० प्रति० श्रीसूरिभिः ॥ -
( १४ ) सं० १४५५ वर्षे फागुण वद १ श्रीऊपकेश ज्ञातीय आंचलगच्छे व्य० सोमा भार्या महगल श्रेयोर्थ भ्रातृपु० चाणाकेन श्रीशांतिनाथ कारितं प्रतिष्ठितं श्रीसूरिभिः ॥
(१५) सं० १४५६ व० ज्ये० ५० १३ शनौ श्रीवीरवंशे सा० मटन स्वभार्या काडु सुत शंकर देवसिंह आल्हा सुत श्रीअंचलगच्छेश मेरूतुंगसूरींद्राणामुयदेशेन निज मातृपितृ श्रेयसे चंद्रप्रभस्वामि विवं का० प्र० श्रीसूरिभिः ॥
___ सं० १४६६ वर्षे माह शुदि १३ रवौ श्रीअंचलगच्छे श्रीमेरूतुंगसूरीणामुपदेशेन प्रा० ज्ञा० म. कडूण भा० ललती सुत केल्हाआल्हाभ्यां श्रीपार्श्वनाथबिंबं का०प्र० श्रीसूरिभिः ॥ (पंचतीर्थी)
(१७) . सं० १४६६ वर्षे वैशा० शु० ३ सोमे श्रीअंचलगच्छेश श्रीमेरूतुंगसूरीणां उप० श्रीपत्तनीय शा० सं० जयसिंह पु० आसाकेन कांउनाम्न्याः स्वमातुः श्रे० श्रीआदिनाथबिवं का० प्रति. श्रीसूरिभिः ।। (૧૨) જેસલમેરના શ્રી મહાવીરસ્વામીના મંદિરની પંચતીર્થી ઉપરને લેખ. (૧૩) (૧૪) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરના લેખ. (૧૫) વડનગરના શ્રી કુંથુનાથજીના દેરાસરના ગભારાની ધાતુ પ્રતિમા ઉપરનો લેખ. (૧૬) અમદાવાદના ઝવેરીવાડાના શ્રી સંભનાથ જિનાલયની ધાતુની પંચતીર્થી ઉપરના લેખ. (૧૭) પાટણના ખજુરીના પાડાના શ્રી મનમોહનપાર્શ્વનાથજીના દેરાસરના ગભારાની
ધાતુમૂર્તિ ઉપરનો લેખ.