________________
श्री अंचलगच्छीय लेख संग्रह
सं० १२६३ वर्षे आषाढ वदि ८ गुरौ श्रीउपकेशज्ञातीय सं० आंबड पुत्र जगसिंह तत्पुत्र उदय भा० उदयादे पुत्र नेणेन अस्य पार्श्वनाथ चैत्ये देवकुलिका कारापिता श्रीधर्मघोषसूरेरुपदेशेन श्री धनमेलकार्थे श्रीरस्तु ।
(२) सं० १३८५ वर्षे प्र० आषाढ वदि १ रवौ श्रोआंचलगच्छे सा० समधरपुत. जसदेव घणसोहसुत मलयसीह पुनसीहेन कुटुंब श्रेयोऽर्थ श्रीशांतिनाथबिंबं कारापितं ।।
___ सं० १४०९ वर्षे फाल्गुन वदि २ बुधे श्रीआंचलगच्छीय श्रे० धांधश्रेयोर्थ श्रीपार्श्वनाथबिंबं का० प्र० श्रीसूरिभिः ॥ श्रीमालज्ञातीयेन सुत आसाकेन ॥ (पंचतीर्थी).
(४) सं० १४३६ वर्षे वैशाख वदि ११ सोमे उपकेश ज्ञा० पितृ पाखला मातृ बुडी श्रेयसे सुत आसधरेण श्रीवासुपूज्यबिंब कारितं आंचलगच्छे सूरीणामुपदेशेन प्र० श्री सूरिभिः ।।
सं० १४३८ वर्षे ज्येष्ट शुदि ८ बुधे..........वीखरी श्रीआंचलिक सं० कुरा सुत सं० लींबाश्रेयो) भा० सं० तेजूश्राविकया श्रीशांतिनाथबिंबं का० प्र० श्रीसूरिभिः ॥ . (૧) શ્રી જીરાપલ્લી તીર્થની દેવકુલિકા નં. ૪૬ ની પ્રતિમા ઉપરને લેખ. (૨) ખંભાતના શ્રી શાંતિનાથ જિનાલયના ભેંયરાની ધાતુ પ્રતિમા ઉપરને લેખ. (૩) પાટણના કનાસાના પાડાના મેટા દેરાસરમાં મૂલનાયક શ્રી શાંતિનાથજીના ગભારાની
ધાતુની પંચતીર્થી ઉપરને લેખ. (૪) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરને લેખ. (૫) ઉંઝા ગામના જિનાલયની ધાતુની વીશી ઉપરને લેખ.