________________
१५४
भ्रम विध्वंसनम् ।
२ ता चुल्लणी पियं समणोवासय दोच्चंपि तच्चंति एवं वयासी-हंभो चुल्लणी पिया ! तहेव जाव विविरो विजास ॥१३॥ तएणं तस्स चुल्लणीपियस्स तेणं देवेणं दोच्चंघि तच्चपि एवं वुत्ते समाणे इमे या रूवे अज्झथिए जाव समुप्पजित्ता अहो णं इमे पुरिसे अण्णारिये अण्णारिय बुद्धि अणायरियाई पावाइं कम्माइं समायरंति जेणं मम जे पुन्तं साओ गिहाओ णीणेति मम अग्गो धाएति २ ता जहा कयौं तहा चिन्तीय जाव प्राइचेति । जेणं मम मज्झिमं पुत्तं साओ गिहाओ रणीणेति जाव प्राइचंति, जेणं मम कणोएसं पुत्तं साओ गिहारो तहेव जाव प्राइचेति, जातियणं, इमा मम माया भदा सत्थवाही देवगुरु जणणी दुकर २ कारिया तं पियणं इच्छंति सयाओ गिहाओ णीणेत्ता मम अग्गो घाइत्ताए. तं सेय खलु मम एयपुरिसं गिहितए त्तिकटु उहाइये सेविय आगसि उप्पइए तेणेय खंभे आसादितं महया २ सदेणं कोलाहलेणं कए।॥१४॥ तसेशंसा भदा सत्यवाहिणो ते कोलाहल सद्द सोचा निसम्म जेणेव चुल्लणीपिय' समणोवासय एवं वयासी-किराणं पुत्ता! तुम्हं महया २ सदेणं कोलाहले कए ! ॥१५॥ तए से चुल्लणीपिया अम्मय' भदसत्थ वाहीणीय एवं वयासी एवं खलु अम्मो! ण याणामि केइ पुरिसे आसुरुत्ते। एगंमह निलप्पल जाब असिं ग्गहाय मम एवं बयासी हंभो चुल्लणी पिया ! अपत्थीया पत्थीया जइणं तुम्हं जाव ववरो विजसि तलेगां अहं तेणं पुरिसे एवं वुले समाणे अभीए जाब विह