________________
अनुकम्पाधिकारः ।
U
समणोवासगस्स जेट्ट पुत्तं गिहाती गीती २ ता आगत्तो घाती २ता तो मंससोल्लए करेति २ सा श्रदारा भरियंसि कासिद्धति २ त्ता चुल्लणी पियस्स गायं मंसेय सोणीय इच्चति ॥ ८॥ तरगं से चुल्लगी पिया समणोवासाया तं उज्जलं जाव अहियासंती ॥६॥ तत्ते से देव चुल्लणीप्पियं समणोवासयं अभीयं जाय पासइ २ त्ता दोच्चंपि चुल्लगि प्रियं समणोवासयं एवं वयासी हंभो चुल्लणी पिया ! श्रपत्थीया पत्थीया जाय न असि तो ते अहं अज मज्झिमं पुत्तं साहो गिहातो नीमी २ ता तव अग घाएमि जहाजेंद्र पुत्तं तहेव भगइ तहेव करेइ एवं तच्चं करिणयासंपि जाव अहिया सेति ॥ १० ॥ तए से देवे चुल्ली पिया ! अभीयं जाव पासाइ २ ता चउत्थंपि चुल्लणीपियं एवं वयासी- हंभो चुल्लणि पिया ! पत्थीयां पत्थीया जहां तुम्हं जाव न भंजसि ततो अहं अजजा इमा तब माया भद्दासत्थवाहीणी देवय गुरु जगणी दुक्कर २ कारिया तंसि साओ गिहाओ नीरोमि २ ता तव अग्गो घामि २त्ता तो मंससोलए करेमि २त्ता आदाणं भ रियसि डायस हेमि २ ता तव गाय मंसेाय सोगिएणं इच्चामि जहा तुम्हं अह दुहट्ट सट्टे अकाले चेव जीविया ववरो वजसि ॥ ११॥ तत्ते चुल्लखी पिया ते देवें एवं वृत्ते समाणे अभीए जाव विहरति ॥ १२ ॥ तपर्ण से देवं चुल्लणिपियं समणोवास अभीय जाव पासति
२०